SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४० ऋषभस्वामिनः दीक्षितानन्तरकर्तव्यनिरूपणम् ३५७ मणगुत्ने जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिव्वुडे छिण्णसोए निरुवलेवे संखमिव णिरंजणे, जच्चकणगंव जायरूवे आदिरसपडिभागे इव पागडभावे, कुम्मो इव गुतिदिए, पुक्खरपत्तमिव निरुवलेवे गगणमिव निरालंबणे, अणिले इव णिरालए चंदो इव सोमदंसणे. सूरो इव तेयंसो, विहग इव अपडिबद्धगामी, सागरो इव गं भीरे, मंदरो इव अकंपे पुढवीविव सव्वफासविसहे, जीवोविव अप्पडिहयगइत्ति ॥सू० ४०॥ छाया-ऋषभः खलु अर्हन् कौशलिकः संवत्सरं साधिकं चीवरधारी अभवत्, ततः परम् अचेलकः । यभृत्प्रति च खलु ऋषभः अर्हन कौलिको मुण्डो भूत्वा अगारात् अनगारितां प्रवजितः, तत्प्रभृति च खलु ऋषभोऽहन् कौशलको नित्यं व्युत्सृष्टकायः त्यक्तदेहो, ये केचित् उपसर्गाः उत्पद्यन्ते, तद्यथा दिव्या वा यावत् प्रतिलोमा वा अनुलीमा वा, तत्र प्रतिलोमा वेत्तेण वा यावत् कशेन वा काये आकुट्टयेत्, अनुलोमा वन्देत वा यावत् पर्युपासीत वा, तान् सर्वान् सम्यक् सहते यावत् अध्यास्ते । ततः खलु स भगवान् श्रमणो जात ईर्यासमितो यावत् परिष्ठापनिका समितो मनः समितो वाकूसमितः कायसमितो मनो गुप्तो यावद् गुप्तब्रह्मचारी अक्रोधो यावत् अलोभः शान्तः प्रशान्तः उपशान्तः परिनिर्वृतः छिन्न स्रोता निरूपलेपः, शङ्खइव निरज्जनः, जात्यकनकमिव जातरूपः आदर्श प्रतिभागइव प्रकट भावः, कूर्म इव गुप्तेन्द्रियः, पुष्करपत्रमिव निरुपलेपा, गगनमिव निरालम्बनः अनल इव निरालयः चन्द्र इव सौम्यदर्शनः, सूर इस तेजस्वी, विहग इव अप्रतिबद्धगामी, सागर इव गम्भीरः मन्दर इव अकम्पः पृथिवीव सर्व स्पर्श विषहः, जीव इव अप्रति बद्धगति रिति ॥सू० ४०॥ 'उसभेणं' इत्यादि । टीका-'उसभेणं अरहा कोसलिए संवच्छरं साहियं' ऋषभः खलु अर्हन् कौशलिकः संवत्सरं साधिक किंचिदधिकैक-संवत्सरं यावत् 'चीवरधारी' चीवरधारी वस्त्रधारी 'होत्था' अभवत्, 'तेण परं' ततः परम् तदन्तरम् 'अचेलए' :अचेलकोऽभवत् । 'जप्प दीक्षित हो जाने पर प्रभु ने जो किया उसका कथन इस सूत्र द्वारा सूत्रकार करते है-"उसभेणं अरहा कोसलिए संवच्छरं साहियं" इत्यादि । टीकार्थ.---."उसभेणं अरहा कोसलिए संक्च्छरं साहियं चीवरधारी होत्था" उन कौशलिक ऋषभ अर्हन्त ने कुछ अधिक एक वर्ष तक वस्त्र धारण किया. "तेण परं अचेलए" इसके बाद वे દીક્ષા ગ્રહણ કર્યા પછી પ્રભુ એ જે કર્યું તેનું કથન સૂત્રકાર આ સૂત્ર વડે કરે છે– टा--'उसमेणं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्था' ते शतिर ऋषभनाथ मत पधारे में वर्ष पर्यन्त खधारी २. 'तेण परं अचेलए' ते જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy