SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ PVAJAVAJvJ-vsrven ३५६ जम्बूद्वीपप्रज्ञप्तिसूत्रे नियुक्तानां, ‘भोगाणं' भोगानां गुरुत्वेन व्यवस्थापितानां, 'राइन्नाणं' राजन्यानां वयस्यत्वेन स्वीकृतानां 'खत्तियाणं' क्षत्रियाणां प्रजानां रक्षणार्थ नियुक्तानां 'चउहिं सहस्सेहिं सद्धिं एग दूवदूस' चतुर्भिः सहस्रैः सह एकं देवदूष्य-दिव्यं वस्त्रम् 'आदाय' आदाय= गृहीत्वा-परिधायेत्यर्थः, "मुंडे भवित्ता अगाराओ' मुण्डो भूत्वा अगारात् अगारं-गृहं परित्यज्य, 'अणगारियं' अनगारिताम्-अगारं गृहं, तदस्यास्तीति अगारी-गृहस्थः, न अगारी अनगारी साधुः, तस्य भावस्तत्ता-साधुत्वं, 'पव्ववईए' प्रव्रजितः प्राप्तः इति । एतावता भगवान् ऋषभदेवः इन्द्रप्रदत्तसदोरकमुखवस्त्रिकादि धर्मोंपकरणानि गृहीत्वा स्वयं दीक्षितोऽभूत्, तदनुसारिणः अन्येऽपि सहस्रचतुष्टयशिष्या इन्द्रप्रदत्तसाधुपकरणादि ग्रहणपूर्वकं स्वयं दीक्षिताः अभूवन्, ततश्च तैः सहस्रचतुष्टयशिष्यैः सह भगवान् ऋषभदेवः गृहस्थाश्रमं परित्यज्य अनगारितां प्राप्तवान् इति फलितम् ॥सू०३९।। ततो भगवानृषभो यदकरोत्तदाह---- मूलम्-उसमेणं अरहा कोसलिए संवच्छर साहियं चीवरधारी होत्था, तेण परं अचेलए । जप्पभिई च णं उसमे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिई च णं उसमे अरहा कोसलिए णिच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जति, तं जहा-दिव्या वा जाव पडिलोमा वा अणुलोमावा । तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा काए आउटेज्जा, अणुलोमा वंदेज्ज वा जाव पज्जुवासेज्ज वा ते सव्वे सम्मं सहइ जाव अहियासेइ । तएणं से भगवं समणे जाए ईरियासमिए जाव परिट्टावणासमिए मणसमिए वयसमिए कायसमिए भवित्ता अगाराओ अणगारियं पव्वइए" इस प्रकार प्रभु के लोच करने के बाद निर्जल दो उपवास किये; फिर उत्तराषाढा नक्षत्र के साथ चन्द्र का योग होने पर अपने द्वारा आरक्षक रूप से नियुक्त किये गये उग्रों की, गुरुरूप से व्यवस्थापित किये गये भोगों की, मित्ररूप से स्वीकृत किये गये राजन्यों की और प्रजाजनों की रक्षा के लिये नियुक्त किये गये क्षत्रियों की चतुः सहस्री के साथ एक देवदूष्य को ग्रहण कर मुण्डित होकर, गृह का परित्याग कर अनगारि अवस्थाको को धारणा किया ॥३९॥ अगाराओ अणगारियं पव्बइए' 240 प्रमाणे प्रभुमे सुयन या माह में याविहार उपवास કર્યા. પછી ઉત્તરાષાઢા નક્ષત્રની સાથે ચન્દ્રને ગ ત્યારે પિતાના વડે આરક્ષક રૂપમાં નિયુક્ત કરવામાં આવેલ ઉગ્રોની, ગુરુરૂપમાં વ્યવસ્થાપિત કરવામાં આવેલ ભેગોની, નિમ્ન રૂપમાં સ્વીકૃત કરવામાં આવેલ રાજાની અને પ્રજા જનની રક્ષા માટે નિયુક્ત કરવામાં આવેલ ક્ષત્રિની ચતુઃસહસ્ત્રીની સાથે એક દેવદૂષ્યને સ્વીકારીને, મુંડિત થઇને, ઘરને પરિત્યાગ કરીને, અનગારિતા ધારણ કરી સૂત્ર ૩લા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy