SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे मंजु मंजुणा घोसेणं पडि बुज्जमणे पडिबुज्झमाणे, भवणपतिसहस्साइं समइच्छमाणे समइच्छमाणे, तंतीतलताल तुडियगीयवाइयरवेणं महुरेणं मणहरेणं जयसद्दघोसविसरणं मंजुमंजुणा घोसेणं य पडिबुज्झमाणे अप्पडिबुज्झमाणे, कंदरगिरिविवरकुहरगिरिवरपासादुइढघणभवण देवकुलसिंघाडगतिगचउक्कचच्चर आरामुज्जाणकाणणसमप्पवम्पदेस भागे पडिँसुयास्यसहस्ससंकुल करेंते हयहेसिय हत्थिगुलगुलाइय रहघणघणसहमोसरणं महया कलरवेणं य जणस्स महुरेणं पूरयंते सुगंधवरकुसुमचुण्णउव्विद्धवासरेणुकविलं नर्म करेंते कालागुरु कुंदुरुक्क तुरुक्क धूवनिवहेणं जीवलोगमित्र वासयंते समंतओ खुभियचक्कवालं पउरजवालवुड्ढमुइयतुरिय पहाविय विउलाउल बोलबहुलं' इतिसंग्राह्यम् । छाया - स्वस्य हृदयमालासह खैरभिनन्द्यमानः अभिनन्द्यमानः मनोरथमालासह त्रैविस्पृश्यमानो विस्पृश्यमानः, वचनमालासहस्रैः अभिष्ट्रयमानः अभिष्ट्रयमानः, कान्ति रूप सोभाग्यगुणैः अभिष्टयमानः अभिष्टयमानः कान्तिरूपसौभग्यगुणैः प्रार्थ्यमानः प्रार्थ्यमानः दक्षिणहस्तेन बहूनां नरनारी सहस्राणाम् अञ्जलिमाला सहस्राणि प्रतीच्छन् प्रतीच्छन्, मंजु मजुना घोषेण प्रतिबुध्यमानः प्रतिबुध्यमानः, भवनपङ्क्ति सहस्त्राणि समति क्रामन् समतिक्रामन्, तन्त्री तलतालत्रुटितगीतवादितरवेण मधुरेण मनोहरेण जयशब्दघोषविशदेन मञ्जुमञ्जना घोषेण च प्रतिबुध्यमानः प्रतिबुध्यमानः कन्दरगिरि विवरकुहरगिरिवरप्रासादोर्ध्वधनभवनदेव कुलशृङ्गाटकत्रिकचतुष्कचत्वरामोद्यानकानन सभा मालासहस्साइ ं पडिच्छमाणे २, मंजुमंजुणाघोसेणं पडिवुज्समाणे, भवणपतिसहस्साई समइच्छमाणे २, तंतोतलताल्तुडियगीयवाइयरवेणं महुरेणं मणहरे णं जयसद्दघोसविसपुणं मंजुमंजुणाघोसेणं पडिबुज्झमाणे अप्पडिबुज्झमाणे कंदरगिरि विवरकुहर गिरिवरपासादुडघणभवणदेव कुलसिंघाडर्गातग चउक्क चच्चर आरामुज्जाणकाणण समप्पवप्पदे सभागे पडिसुयासु सहस्ससंकुलं करे ते हसिय हत्थिगुलगुला इयरहघण घण सद्दमीसएणं मद्दया कलरवेणं य जणस्म महुरेणं पूरयंते सुगंधवर कुसुमवण्ण उब्विद्धवासरेणुकविलं न करेंते कालागुरु कुंदरुकतुरुक्क घूवनिवहेणं जीवलोगमिव वासयंते समंतओ खुभियचक्कवालं पजरजणचालबुड्डपमुइयतुरियपहाविय विउला उलबोलबहुल" दाहिणहत्थेण बहूणं णरणारी सहस्साणं अंजलि माला सहस्साई पडिच्छमाणे २. मंजुमंजुणा घोण पडिज्ज्ञमाणे, भवणपति सहस्साई समइच्छमाणे २, तंतीतलताल तुडियगीय वाइ यरवेण महुरेण मणहरेण जयसद्दघोस विसरणं मंजुमंजुणा घोसेणं पडिबुज्झमाणे अपड. बुझमाणे कंदर गिरिविवर कुहर गिरिवर पासादुडध्णभवण देवकुल सिधाडगतिगचउक्क चच्चर आरामुज्जाण काणण समप्यवप्प देसमागे पडसुयासु सहम्स संकुल करें ते हयहेसिय हत्थि गुलगुलाईय रहघणघणसहमीसरणं महयाकलवरेण य जणत्स महुरेण परयंते सुगन्धवर कुसुम चुण्ण उव्विद्धिवासरेणुकविलं नम करे ते कालागुरु कुरुक्क तुरुक्क ध्रुव निवहेण जीवलोगमिव वासयंले समतओ खुभिय चक्कवाल प बुड्ड पमुइयतुरिय पहाविय विउलालबोलबहुलं આ પાઠના સ્પષ્ટા અમે ઔપપ્પા ३५२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy