SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयताप्ररूपणम् ३५३ प्रपाप्रदेश भागात् प्रतिश्रुतशतसहस्रसंकुलान् कुर्वन्, हयद्वेषित गजगुलगुलायित रथघनघनशब्दमिश्रितेन महता कलरवेण च जनस्य मधुरेण पूरयन् सुगन्धवरकुसुम चूर्णोद्विद्धवासरेणुकपिलं नभः कुर्वन्, कालागुरुकुन्दुरुष्कतुरुफ धूपनिवहेन जीवलोकमिव वासयन् समन्ततः क्षुभितचक्रवालं प्रचुरजनबालवृद्धप्रमुदितत्वरित प्रधावित विपुलाकुलबोलबहुलम्' इति । 'आकुलबोलबहुल' नमः कुर्वन् विनीताया राजधान्यामध्यमध्येन निर्ग च्छति' इति तु सूत्रे प्रोक्तमेव । अर्थस्तु औपपातिकसूत्रस्य मत्कृतपीयूषवर्षिणी टीकाasannaः । नवरं विनीताया: = अयोध्याया इति । तथा 'आसियसम्मज्जियसित्तसुइकपुष्फोवयारकलिये' आसिकसम्मार्जितसितं शुचिक पुष्पोपचारकलितम् - आसिकम् - ईपत्सिक्तं सुगन्धिजलेन, ततः सम्मार्जितम् = अपनीतकचवरम्, सिक्तं = सुगन्धितजलेन सम्यक् प्रक्षालितम्, अतएव शुचिकं शुद्धं ततः पुष्पपुञ्जोपचारकलितं- पुष्पपुजेन कृतो य उपचार :- उपचरणं शोभेति यावत् तेन कलितं = युक्त 'सिद्धत्थ वणविउलरायमग्गं' सिद्धार्थवनविपुलराजमार्ग= सिद्धार्थवनोद्यानगामिराजमार्ग 'करेमाणे' कुर्वन्, तथा 'हयगय - रहपहकरेण' हयगजरथप्रकरेण - हयगजरथसमूहेन 'पाइकचडकरेण' पदाति चटकरेण== पदाति समूहेन च 'मंद मंद' मन्दं मन्दं यथा स्यात्तथा• 'उद्धयरेणुयं' उद्धजरेणुकम् = उड्डीइस पाठ का स्पष्टार्थ हमने उसी औपपातिक सूत्र की पीयूषवर्षिणी टीका में लिखा हैं सो वहीं से इसे जान लेना चाहिये, उस समय " आसियसम्मज्जियसित्तसुइक पुप्फोबयारकलिय सिद्धत्थवणविउलरायमग्गं" सिद्धार्थवन उद्यान की ओर जाने वाला रास्ता सुगन्धित जल से सिक्त करवा दिया गया फिर उसे बुहारु आदि से झाड़कर साफ सुथरा करवाया गया, कूडा कचरा वहां से हटवा कर उसे दूर फिकवाया गया, पुनः सुगन्धित जल उस पर छिड़का गया, इससे वह पहले की अपेक्षा और अधिक शुद्ध हो गया था, फिर जगह २ उस पर पुष्पों द्वारा शोभा की गई थी, 'करेमाणे हय गय रहपहकरेण पाइक चडकरेण य" इस तरह जिनके प्रभाव से वह सिद्धार्थवनोद्यानगामी राजमार्ग शुद्ध, साफ और अलंकृत किया गया है ऐसे वे आदिजिन शिबिका में विराजमान हुए, हय और गज समुदाय के साथ २ एवं पैदल चलने वाले सैनिक તિક સૂત્રની પીયૂષ વર્ષિણી ટીકામાં કર્યો છે તે જિજ્ઞાસુ જનાએ ત્યાંથી જ જાણી લેવા ये. ते वसते 'आसियसम्मज्जियसित्तसुइक पुप्फोवयारकलियं सिद्धत्थवर्णाविउलरायमग्गं' સિદ્ધા વન તરફ જનાર માર્ગોને પહેલાં સુગન્ધિત જલ વડે સિત કરવામાં આવ્યે અને ત્યાર બાદ સાવરણી વગેરેથી, કચરા સાફ કર્વામાં આવ્યેા હતા. પૂજો ત્યાંથી લઈ લેવામાં આવ્યા હતા. અને છેવટે ફરી ખીજી વાર તે માને સુગધિત જલ વડે સિક્ત કરવામાં આવ્યેા હતેા. એથી તે મા પહેલાં કરતાં વધારે શુદ્ધ થઈ ગયા હતા, અને ત્યાર ખાદ ते मार्ग २ - पुण्या वडे शोला उरवामां भावी हूती 'करेमाणे हयगयरहपहक रेण पाइक्क चडकरेणय' प्रभनेभना प्रलावधी ते सिद्धार्थ वनोद्यान गोभी रा મા શુદ્ધ સાફ અને અલંકૃત કરવામાં આવેલ છે, એવા તે આફ્રિ જિન શિબિકા પર આરૂઢ થયા અને ત્યાર ખાદ હય અને ગજ તેમજ પાયદળથી પરિવેષ્ટિત થઈને તે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy