SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयताप्ररूपणम् ३५१ 'ते' त = तव 'अविग्घं' अविघ्नं 'भवउ' भवतु विघ्नाभावोऽस्तु 'त्तिकट्टु' इति कृत्वा - इत्युच्चार्य पुनः पुनः ‘अभिनंदंति' अभिनन्दयन्ति-सस्कुर्वन्ति 'अभिथुवंति' अभिष्टुवन्तिप्रशंसन्ति च । 'तएणं' ततः तदनन्तरं खलु 'उसमे अरहा' ऋषभोऽर्हन् 'कोसलिए' कौशलको कोशल देशोद्भवः 'णयणमालासहस्सेहिं' नयनमालासहस्रैः - नागरिकजनानां नयनपङ्क्तिसहस्रैः 'पिच्छिज्जामाणे पिच्छिज्जमाणे' प्रेक्ष्यमाणः प्रेक्ष्यमाण::- भूयोभूयोऽवलोक्यमानः, "एवं जाव णिग्गच्छ३' एवम् - अमुना प्रकारेण निर्गच्छति - इति पदं यावत् पर्यन्तं वाच्यम्, कस्मात् ? इत्याह 'जहा उववाइए' यथा औपपातिके - औपपातिकसूत्रे कूणिकराज निर्गमनं तथैवात्रापि वक्तव्यम् । तत्कथं वक्तव्यमिति सूचयितुमाह'जाव आउल बोलबहुलं णभं करते विणीयाए रायहाणीए मज्झं मज्झेणं णिग्गच्छर' यावत् आकुल बोलबहुलं नभः कुर्वन् विनीताया राजधान्या मध्यमध्येन निर्गच्छतीति । अत्र यावत्पदेन 'हिययमाला सहस्सेहिं अभिनंदिज्जमाणे अभिनंदिज्जमाणे, मणोरहमालास - हस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे अभिधुव्वमाणे, कंतिरूवसोहरगगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, दाहिण हत्थेणं बहूणं णरणारीकी आराधना में आपके लिये किसी भी प्रकार का विघ्न उपस्थित न हो, "त्तिकट्टु अभिदति य अभिधुणंति य" इस प्रकार से कहकर फिर से उन्होने बारंबार प्रभुको अभिनन्दन सत्कार किया और प्रशंसा की, "तएण उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे" इसके बाद वे कौशलिक ऋषभ अर्हन्त नागरिक जनों की हजारों नयनपङ्क्तियों के बार बार लक्ष्य होते हुए "एवं जाव णिग्गच्छ जहा उववाइए" औपपातिक सूत्र वर्णित कूणिक राजा के निर्गमन की तरह " विणीयाए रायहाणीए मज्झं मज्झेणं णिग्गच्छइ" विनीता राजधानी के बीचों बीच के मार्ग से होते हुए निकले "जाव आउलबोलवहुलं णमं करते" पाठ में जो यह यावत्पद आया है उससे औपपातिक सूत्र का यह पाठ संगृहीत हुआ है- "हिययमालास - हस्सेहिं अभिनंदिज्जमाणे २ मणोरहमालासहस्सेहिं पिच्छिजमाणे २, वयणमालासहस्सेहि अभिधु माणे २, कंतिरूवसोहग्गगुणेहिं पत्थिज्जमाणे २, दाहिणहत्येणं बहूणं णरणारीसहस्साणं अंजलि - धर्मनी आराधनामां खापने । यशु मारनु विध-माधा न थाव. 'तिकड अभि दंतिय अभियुति य' मा प्रमाणे अहीने इरीथी तेथे वारंवार प्रलुनु अभिनंदन यु, सत्र याने अशसा री 'तणं उसमे अरहा कोसलिए णयणमाला सहस्सेहिं पिच्छिजमाणे पिछिज्जमाणे ते पछी ने शसि ऋषल अर्हत नागरि क्नोनि हल। नेत्र पंडितमोथी वारंवार लक्ष्य थता थता 'एवं जाव णिगच्छइ जहा उववाइए' 'औपयाति सूषभां वर्णित शिड राजना निर्गमननी प्रेम 'विणीयाए रायहाणीए मज्झ मज्झेणं णिग्गच्छ' विनीता नाम राज्धानीना मध्यमां आवेला मार्ग पर थाने पसार थया "जाव आउल बोल बहुलं णामं करते” पाठमां महीं मे " यावत्' यह न्यावेस छे तेनांथी 'सोपयाति सूत्र या या संग्र हीत थयेस छे- "हिययमाला सहस्सेहिं अभिनंदिज्जमाणे २, मणोरहमाला सहस्सेहिं विच्छि माणे २, वयणमाला सहस्सेहि अभियुव्वमाणे २. कंतिरूवसोहग्ग गुणेहिं पत्थिज्जमाणे २, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy