SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५० जम्बूद्वीपप्रज्ञप्तिसूत्रे शोभनाभिः अतएव 'हिययगमणिज्जाहिं' हृदयगमनीयाभिः-प्रसादगुणयुक्तत्वात् सुबोधामिः, तथा 'हिययपल्हायणिज्जाहि हृदयप्रह्लादनीयाभिः-हृदयानन्दकरीभिः, अतएव 'कण्णमणणिव्युइकराहिं' कर्णमनोनिवृतिकरोभिः-कर्णमनः सुखकरीभिः तथा 'अपुणरुत्ताहि' अपुनरुक्तामिः, पुनरुक्तिदोषरहितामिः, तथा 'अट्ठसइयाहिं' अर्थशतिकाभिः-अर्थशतयुक्ताभिः, एतादृशीभिः 'बग्गूहि' वाग्भिः चाणोभिः 'अणवरयं' अनवरतम्-अविच्छिन्नंयथा स्यात्तथा 'अमिणंदंता' अभिनन्दयन्तः सत्कुर्वन्तः 'अमिथुणंता' अभिष्टुवन्त:-- प्रशंसन्तश्च ‘एवं' एवं बक्ष्यमाणप्रकारेण 'वयासी' अवादिषुः उक्तवन्तः। यदुक्तवन्तस्तदाह-'जय जय' इत्यादि । 'नंदा' हे नन्द ! नन्दतीति नन्दः, तत्संबोधने, हे समृद्धिशालिन् , यद्वा नन्दयतीति नन्दः, तत्संबोधने, हे आनन्द दायिन् 'जय जय जय जय-नितरां जयशालो भवं 'भदा' हे भद्र -हे कल्याण शालिन् ! 'जय जय' जय जय-नितरां जयशाली भव । तथा धम्मेणं' धर्मेण-साधन-भूतेन धर्मेण 'परीसहोवसग्गाणं' परीष होपसर्गाणां देवभनुष्य तियकृतपरीषहोपसर्गेभ्यः, आपत्वात् पञ्चम्यर्थे षष्ठी, 'अभीए' अभीतो-भयरहितो भव, तथा 'भयभेरवाणं' भय भैरवाणांभयावहा ये भैरया: घोराः प्राणिनस्ते भयभैरवास्तेषां भयङ्करप्राणिकृतोपद्रयाणां‘खतिखमे' शान्तिक्षमः क्षमापूर्वकं सहनकारी भव, ‘धम्मे' धर्मे चरित्रधर्माराधने शब्दार्थ दोष रहित, पवित्र, मङ्गलकारी, शब्दालंकार और अर्थालंकार से युक्त होने के कारण सश्रीक, अतएव हृदयगमनीय, हृदयप्रह्लादनीय, कर्ण और मन को आनन्द दायक, अपुनरुक्त सैकड़ो अर्थों वाली, ऐसी वाणियों से बार बार प्रभु का अभिनन्दन - सत्कार किया, उनकी प्रशंसा को फिर उन्होने “एवं वयासो" इस प्रकार से कहना प्रारम्भ किया “जय जय णंदा" हे नन्द समृद्धिशालिन् अथवा हे आनन्ददायिन् ! आप अत्यन्त जयशाली हो "जय जय भद्दा" हे भद्र कल्याणशालिन् आप अत्यन्त जयशाली हो “धम्मेणं अभीए" साधनभूत धर्म के प्रभाव से देव, मनुष्य और तिर्यञ्चो द्वारा कृत परीषह और उपसर्गों से भयरहित-निडर हो, “परीसहोवसग्गाणं खंतिखमे" भयावह जो घोर प्राणी हैं-उनके द्वारा किये गये उपद्रवों के आप शान्तिक्षम-क्षमापूर्वक सहनकारी हो, "भय भेरवाणं धम्मे ते अविग्ध भवउ" चारित्र धर्म મંગલકારી, શબ્દાલંકાર અને અર્થાલંકારથી યુકત હોવાથી સશ્રીક, અતઓ હદય ગમનીય. કાન અને મનને અત્યંત આનંદપ્રદ, અપુનરૂક્ત સેંકડે અર્થવાળી એવી વાણિયોથી વારંવાર प्रभुनुमभिनन-सा२ ज्यु तेमनी प्रशसारी. ते ५छी तमामे 'एवं वयासी' मा प्रमाणे याने। प्रारम ध्यो 'जय जय गंदा' न-समृद्धिशालिन् अथवा उ मानयिन् माप अत्यंत यशाली थाप, 'जय जय भद्दा' भद्र याgular मा५ सत्यत ४य शासी मनेो. 'धम्मेणं अभीए' साधन भूत धमना प्रभावथी हेय, मनुष्ये। भने तिय या द्वा२। ४२वामां मावस पशषह भने ७५साथी लय हित-नि७२ मनी. 'परिसहोचसग्गाणं खति खमे' लय ४२२ धार प्राय। छ तेमनाथी ४२वामां मारपद्रयाना मा५ शान्तिक्षम-क्षमा पूर्व ४ सहन ४२ना२ मी. 'भयमेरवाणं धम्मे ते अविग्धं भवउ' यात्रि જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy