SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयता प्ररूपणम् ३४९ मंगल माणववद्धमाग आइक्खगलंखमंखघंटियगणेहिं' शाङ्खिकं चाक्रिकलाङ्गलिकमुखमङ्गलिक पुण्यमाणववर्धमानकाख्यायक लङ्खमङ्खघाण्टिकगणाः- तत्र शाङ्खिकाः - शङ्खवादकाः, चक्रिका:- चक्रभ्रामकाः, लाङ्गलिकाः- कण्ठावलम्बितस्वर्णादिमयहलधारिणो भट्टविशेषाः, मुखमङ्गलिका:- चाटुकारिणः पुष्यमाणवाः मागधाः, वर्धमानकाः- स्कन्धारोपितनराः, आख्यायकाः - कथाकारकाः, लङ्खाः- वंशाग्रमधिरुह्य क्रीडाकारिणः, मङ्खाः- चि फलकहस्ताः घण्टिकाः - घण्टावादकाः, तेषां गणाः- समूहाः 'ताहिं' ताभिः प्रसिद्धाभिः 'हा' इष्टाभिः अभिलषणीयाभिः, 'कंताहि' कान्ताभिः - कमनीयाभिः, 'पियाहि' प्रियाभिः - प्रियार्थमुक्तत्वात् हृदयाभिलषणीयाभिः, 'मणुण्णाहि' मनोज्ञाभिः - सुन्दरीभिः अत एव 'मणामाहिं' मन आमामि :- मनोगताभिः, 'उरालाहि ' उदाराभिः - उत्कृष्ट शब्दार्थयुक्ताभिः, 'कल्लाणाहि' कल्याणीभिः - कल्याणार्थयुक्ताभिः, 'सिवाहि' शिवाभिः - निरुपद्रवाभिः शब्दार्थ दोषरहिताभिरित्यर्थः, 'घण्णाहिं' धन्याभिः - 'पुण्णाहि' पुण्याभिः, 'मंग ल्लाहिं' मङ्गल्याभिः - मङ्गलकरीभिः 'सस्सिरियाहिं' सश्रीकाभिः - शब्दार्थालङ्कारयुक्तत्वात् सम्मिलित थे चली, “सखिय" शाङ्खिकोने - शङ्ख बजाने वालों ने, “चक्किय" चाककोंने चक को घुमाने वालो ने "णंगलिय" लाङ्गलिकों ने स्वर्ण निर्मित हलकों कण्ठों में लटकाये हुए मनुष्यों ने, “मुह मंगलिय" मुखमङ्गलिको ने चाटुकारियो ने, “पूसमाणव " पुष्पमाणवों ने मागधा ने, "वद्धमाग' वर्धमानकों ने अपने स्कन्धो पर जिन्हों ने पुरुषों को चढा रखा है ऐसे मनुष्यों ने " आइक्खग' आख्यायको ने कथा कारकजनो ने "लंख" लब्बों ने वंश पर चढ़कर क्रीड़ा करने वाले मनुष्यों ने, "मंख" मङ्खोने जिनके हाथो में चित्रफलक है ऐसे मनुष्यों ने एवं " घंटि यगणेहिं" घाण्टिको ने घण्टा बजाने वालों ने, "ताहि इट्ठाहि कंताहि पियाहि मणुण्णाहिं" मामाहि उरालाहि कल्लाणाहिं सिवाहि धन्नाहि मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं कण्णमणणिव्वुइकराहिं अपुणरुत्ताहिं अट्ठसइयाहि वग्गूहिं अणवरयं अभिनंदंता" प्रसिद्ध, इष्ट, कान्त, प्रिय, मनोज्ञ, मनभावनी, उत्कृष्ट शब्दार्थयुक्त, कल्याणार्थसहित, निरुपद्रवसाथै हृता ते जधा साथै व्याल्या 'संखिया' शमिमे भेटटी डे शाम पगाउनारामागे 'चक्किय' यडिओ मे मेटोडे थने श्ववावाजाओगे 'गंगलिय' सांगतिथे सोनाना अनेसा हमने मुंडे सटावेसा मनुष्यो 'मुहमंगलिया' भुभ मंगसि-या टुमारीयो. 'समाणन' पुष्यभाव-विद्वायलिनु पर्शन १२नार भागो मे 'वद्धमाणग' वर्धमान थेपरपुषमेसारनाथ 'आइकलग' याम्यायो - या रो 'लेख' લ'ખાએ એટલે વાંસ પર ચઢીને ખેલકર નારાઓએ ‘મલ' મ ખેાએ કે જેમના હાથેામાં ચિત્રपट होय तेषा मनुष्येोमे 'घंटियगणेहिं' घटावगाड नारा 'ताहि इट्ठाहिं कंताहि पियाहिं मण्णाहि मणामाहिं उरालाहि कल्लाणाहि सिवाहि धन्माहि मंगल्लाहि सस्सिरियाहि हिययपल्हाणिज्जाहि हिययपल्हावणिज्जाहिं कण्णमणणिथ्युइकराहि अपुणरुत्ताहि अ साहिं वहिं अणवरयं अभिनंदत्ताय प्रसिद्ध, ईष्ट, अन्त, प्रिय, मनोज्ञ, मनलाविनी, ઉત્કૃષ્ટ, શબ્દાર્થ ચુત, કલ્યાણા સહિત, નિરૂપદ્રવ શબ્દાર્થ દ્વાષ વગરની, પવિત્ર, 1 જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy