SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे हि मणामाहिं उरालाहि कल्लाणाहिं सिवाहि धन्नाहि मंगल्लाहिं सस्सिरियाहिं हियगमणिज्जाहिं हिययपल्हायणिज्जाहिं कण्णमणणिव्वइकराहि अपुणरुत्ताहिं अट्ठसइयाहि वग्गूहिं अणवरयं अभिनंदता य अभिथुणंता य एवं वयासी - जय जय नंदा ! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयभेवाणं धम्मे ते अविग्धं भवउत्तिकट्टु अभिनंदति य अभिथुणंति य तरणं उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जाव णिग्गच्छ जहा उववाइए जाव आउलबोलबहुलं णभं करते विणीयाए शहाणी मज्झं मज्झेणं णिग्गच्छइ आसिय सम्मज्जिय सित्तसुइकपुफोवयारकलियं सिद्धत्थवणविउल रायमग्गं करेमाणे हयगयर पहकरेण पाइकचडकरेण य मंद मंद उदधूयरेणुयं करेमाणे करेमाणे जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ ठावित्ता सीयाओ पच्चोरुहइ पच्चरुहित्ता सयमेवाभरणालंकारं ओमुयइ ओमुइत्ता सयमेव चउहिं अ द्वाहिलोयं करेs करिता छणं भत्तेणं अपाणएणं आसादाहिं णक्खत्तेण जोगमुवागणं उग्गाणं भोगाणं राइन्नाणं खत्तियाणं चउहिं सहस्से हि सद्धि एगं देवदुसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥सू० ३९॥ छाया - नामेः खलु कुलकरस्य मरुदेवाया भार्यायाः कुक्षौ अत्र खलु ऋषभो नाम अर्हन् कौशलिकः प्रथमराजः प्रथमजिनः प्रथमकेवली प्रथमतीर्थकरः प्रथमधर्मवारचातुरन्तचक्रवर्ती समुदपद्यत । ततः खलु ऋषभः अर्हन् कौशलिको विंशति पूर्वशतसहस्राणि कुमारवासमध्ये वसति, उषित्वा त्रिषष्टि पूर्वशतसहस्राणि महाराजवासमध्ये वसति, त्रिषष्टिशतसहस्राणि महाराजवासमध्ये वसन् लेखादिका गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्तति कलाः चतुष्षष्टि महिलागुणान् शिल्पशतं च कर्मणां त्रीण्यपि प्रजाहिताय उपदिशति, उपदिश्य पुत्रशतं राज्यशते अभिषिञ्चति, अभिषिच्य त्रयस्त्रिंशत् पूर्वशतसहस्राणि महाराज - वामध्ये वसति उषित्वा यः स ग्रीष्माणां प्रथमे मासे प्रथमः पक्षश्चैत्र बहुलः, तस्य खलु चत्रबहुलस्य नवमीपक्षे दिवसस्य पश्चिमे भागे त्यक्त्वा हिरण्यं त्यक्त्वा सुवर्ण, त्यक्त्वा कोशं कोष्ठागार, त्यक्त्वा बले, त्यक्त्वा वाहनं त्यक्त्वा पुरं त्यकूत्वा अन्तःपुरं, त्यकृत्वा विपुलघन कनकरत्नमणि मौक्तिकशङ्खशिलाप्रवाल रक्तरत्न सत्सारस्वापतेय, विच्छ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy