SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयताप्ररूपणम् ३३५ विगोप्य, दाय दयिकानां परिभाज्य, सुदर्शनायां शिबिकायां, सदेवमनुजासुरया परिषदा समनुगम्यमानमार्गः शालिकचक्रिकलाङ्गलिकमुखमङ्गलिक पुष्यमाणव वर्द्धमानकाण्यायक लस मख घंटिकगणः ताभिरिष्टाभिः कान्ताभिः प्रियाभिर्मनोज्ञाभिर्मन आमीभिः उदाराभिः कल्याणीभिः शिवाभिः धन्याभिः मङ्गल्याभिः सथीकाभिः हृदयगमनीयाभिः हृदयप्रहादनीयाभिः कर्णमनोनिवृत्तिकरोभिः अपुनरुक्ताभिः अर्थशतिकाभिः वाग्भिः अनवरतम् अमिनन्दन्तश्च अभिष्टुवन्तश्च एवमवादिषुः जय जय नन्द ! जय जय भद्र ! धर्मेण अभीतः परीषहोपसर्गाणां क्षान्तिक्षमो भयभैरवाणां धर्मे ते अविध्नं भवतु-इति कृत्वा अभिनन्दन्ति च अभिष्टुवन्ति च । ततः खलु ऋषभः अर्हन् कोशलिको नयनमालासहस्रः प्रेक्ष्यमाणः प्रेक्ष्यमाण एवं यावन्निर्गच्छति, यथा औपपातिके यावत् आकुलबोलबहुलं नमः कुर्वन् विनीताया राजधान्या मध्यमध्येन निर्गच्छति, आसिक्तसम्मार्जितसिक्तशुचिक पुष्पोपचारकलितं सिद्धार्थवनविपुलराजमारौं कुर्वन् हयगजरथप्रकरेण पदातिचटकरेण च मन्दं मन्दम् उद्धतरेणुकं कुर्वन् कुर्वन् यत्रैव सिद्धार्थवनम् उद्यानं यत्रैव अशोकवरपादपः तत्रैव उपा. गच्छति, उपागत्य अशोकवरपादस्य अधः शिविकां स्थापयति, स्थापयित्वा शिविकातः प्रत्यवरोहति, प्रत्यवरुह्य स्वयमेवाभरणालङ्कारम् अवमुञ्चति, अवमुच्य स्वयमेव चतसभिमुष्टिभिर्लोचं करोति, कृत्वा षष्ठेन भक्तेन अपानकेन आषाढादिमिनक्षत्रेण योगमुपागते खलु उग्राणां भोगाना राजन्यानां क्षत्रियाणां चतुर्भिः सहस्रः साधम् एक देवदूष्यमादाय मुण्डो भूत्वा अगारात् अनगारतां प्रवजितः ॥सू० ३९॥ टीका-'णाभिस्सणं' इत्यादि । 'णाभिस्सणं कुलगरस्स मरुदेवाए भारियाए कुच्छिसि' नाभेः कुलकरस्य मरुदेव्या भार्यायाः कुक्षौ 'एत्थ' अत्र अस्मिन् समये 'ण' खलु 'उसमे इस प्रकार से पन्द्रह कुलकरों में और ऋषभस्वामो में चतुर्दश कुलकरों को साधारण कुलकरता प्रगट करके अब सूत्रकार इनमें असाधारण पुण्यप्रकृति के उदय से समुद्भूत त्रिजगज्जनों द्वारा-पूजनीयता प्रगट करने के लिये जिस तरह इनसे ही लोकमें विशिष्ट धर्माधर्मसंज्ञारूप व्यवहार चालू हुए इस बात को दिखाते हैं - "णाभिस्स णं कुलकरस्स मरुदेवाए भारियाए" इत्यादि । टोकार्थ-"णाभिस्स णं कुलकरस्त मरुदेवाए भरियाए कुच्छिंसि एत्थणं उसभे णामं अरहा" नाभि कुलकर को मरुदेवी भार्या की कुक्षि में इस समय ऋषभ नाम के अर्हन्त-देव, मनुष्य આ પ્રમાણે પંદર કુલકરો અને ત્રષભ સ્વામીમાં ચતુર્દશ કુલકરોની સાધારણ કુલકરતા પ્રકટ કરીને હવે સૂત્રકાર એમનામાં અક્ષાધારણ પુણ્ય પ્રકૃતિના ઉદયથી સમુદ્ભૂત ત્રિજગજજન વડે પૂજનીયતા પ્રકટ કરવા માટે જે રીતે એમના વડે જ લોકમાં વિશિષ્ટ ધર્માધર્મ સંજ્ઞા રૂપ વ્યવહાર પ્રચલિત થયા, એ વાતને સ્પષ્ટ કરે છે– _ 'नाभिस्स ण कुलगरस्स मरुदेवाए भारियाए' इत्यादि सूत्र ॥३९॥ ટીકાથ-નાભિકુલકરની મરુદેવી ભર્યાની કુક્ષીમાંથી ઋષભ નામના અને દેવ, મનુષ્ય અને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy