SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे भूमिभागः = भूमिप्रदेश: 'होत्था' अभवत् । तत्र दृष्टान्तमाह - ' से जहानामए' इत्यादि । 'से जहा णामए' तद्यथा नामकम् 'आलिंगपुक्खरे वा' आलिङ्गपुष्कर इति वा, इत्यादि सर्व वर्णनं सुषमसुषमा सूत्रवद् बोध्यम् । एतदेव दर्शयति सूत्रकार: 'तं चैव जं सुसम सुसमाए पुव्ववणियं तदेव यत् सुषमसुषमायां पूर्ववर्णितमिति । सम्प्रति ततो वैशिष्टयं प्रतिपादयति 'नवरं' इत्यादि । णवरं' नवरं = केवलं 'णाणत' नानात्वं भेदोऽयम्, यत् सुषमसुषमासमुत्पन्ना मनुजाः 'चउधणुसहस्समूसिया' चतुर्धनुस्सहस्रोच्छ्रिताः = चतुस्सहस्रधनुः परिमाणोच्चाः क्रोशद्वयोन्नताः प्रज्ञताः । तेषां मनुजानाम् 'एगे' एकम् 'अट्ठावीसेपिट्टकरंडयस' अष्टाविंशं पृष्ठकरण्डकशतम् = अष्टाविंशत्यधिकैकशतसंख्यकाः पृष्ठकरण्डकाः भवन्ति । प्रथमारकोत्पन्न मनुजापेक्षया सुषमारकोत्पन्नमनुजानां पृष्ठकरण्डका अर्ध भवन्तीति बोध्यम् । तथा - तेषां मनुजानां 'छट्टभत्तस्स' षष्ठभक्तेऽतिक्रान्ते 'आहारट्टे' आहारार्थः = आहारप्रयोजनं समुत्पद्यते । तथा ते मनुजाः 'चउसद्धिं राइंदियाई' चतुष्षष्टिं रात्रिन्दिवं स्वापत्यं 'सारक्खन्ति' संरक्षन्ति । अत्रेदं बोध्यम् - चतुष्षष्टिदिवसावशिष्टायुषस्ते मनुजाः अपत्यानि जनयन्ति, तानि चतुष्षष्टिदिवसावधिसंरक्ष्य संगोप्य पूर्वोक्तप्रकारेण कालधर्म|सुसम सुसमाए पुव्ववण्णियं" हे गौतम ! इस काल की उपस्थिति में भरतक्षेत्र का भूमिभाग बहु सम रमणीय रहता है अत्यन्त सम और मनोरम होता हैं यहां इसका वर्णन “आलिङ्गपुष्कर आदि रूप से पूर्व में सुषमसुषमा के वर्णन में कहे गये सूत्र की तरह से कर लेना चाहिये । परन्तु उस काल के समय के वर्णन में और इस काल के समय के वर्णन में जो अन्तर है वह 'नवरं" इस पद द्वारा सूचित करते हुए सूत्रकार कहते है कि इस काल में उत्पन्न हुए मनुष्य " चउधणुसहस्समूसिया एगे अट्ठावीसे पिट्ठकरंडयसए, छट्ट भत्तस्स आहारट्ठे चउसट्ठि राईंदियाईं सारक्वति" चारहजार घनुष की अवगाहनावाले होते हैं अर्थात्-दो कोश के ऊँचे शरीर वाले होते है, १२८ इनके पृष्ट करण्डक होते है, अवसर्पिणी के प्रथम काल के मनुष्यों के पृष्टकरण्डक २५६ होते है-तब कि इनके पृष्ट करण्डक उनसे आधे होते है, दो दिन के व्यतीत हो जाने भवाणमां अलु आहे छे– 'गोयमा ! वहुसमरमणिज्जे भूमिभागे होत्था से जहा णामए आलिंग पुक्खरेइ वा तं चेच जं सुसमसुसमाए पुब्बवण्णियं" हे गौतम! से आजमां भरतक्षेत्रा ભૂમિભાગ ખડુસમરમણીય રહે છે, અતીવ સમ અને મનારમ હોય છે. અહી‘ આ ભૂમિलाग आलिङ्ग पुष्कर' वगरे ३५मां पूर्वमां सुषभ सुषभाना वनमां हेवामां આવેલ સૂત્રની જેમ જ સમજી લેવું જોઈ એ. પણ તે કાળના સમયનાં વર્ણનમાં અને આ अजना सभयना वर्णनमां ने अन्तर छे ते 'नवरं' या यह वडे सूचित करत सूत्रार आहे छे े ते आआजमां ४न्भेस मनुष्य 'चउधणुसहस्समूसिया एगे अट्ठावीसे पिट्ठ करंजयसर, छठु भत्तस्स आहारट्ठे, चउसट्ठि राईदियाई साक्खति" यार इन्नर धनुष भेटसी भवणाહનાવાળા હાય છે. એટલે કે બે ગાઉ જેટલા ઉંચા શરીરવાળા હાય છે. ૧૨૮ એમના પૃષ્ઠ કરડકા હોય છે. અવસર્પિ`ણીના પ્રથમકાળના મનુષ્યાના પૃષ્ઠ કરડકો ૨૫૬ હાય છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy