SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.३४ सुषमारके भरनक्षेत्रस्थितिनिरूपणम् ३११ मूलम्- जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमाए समोए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आयारभोवपडोयारे होत्था ? गोयमा ! बहुसमरमणिज्जे भूमिभागे होत्था, से जहाणामए आलिंगपुक्खरेइ वा, तं चेव जं सुसम सुसमाए पुव्ववणियं, णवरं णाणत्तं चउधणुसहस्समूसिया एगे अट्ठावीसे पिट्ठकरंडुयसए, छट्ठभत्तस्स आहारट्टे, चउसद्धिं राइंदियाइं सारक्खंति, दो पलिओवमोइं आऊ, सेसं तं चेव । तीसे ण समाए चउविहो मणुस्सा अणुसज्जित्था. जहा-एका ?, पउरजंघा २, कुसुमा ३. सुसमणा ४, ॥सू३५॥ छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे अस्या अवसर्पिण्याः सुषमायां समायाम् उत्तमकाष्ठा प्राप्तायां भरतस्य वर्षस्य कोदृश आकारभावप्रत्यवतारोऽभवत् ?, गोतम ! बहुसमरमणीयो भूमिभागोऽभवत् तद्यथानामकम् आलिङ्गपुष्कर इति वा, तदेव यत् सुषमसुषमायां पूर्ववर्णितम् नवरं नातात्वं चतुर्धनुस्तहस्रोच्छिताः एकम् अष्टाविंशं पृष्ठ करण्डक शतं षष्ठभक्तस्य आहारार्थः, वतुष्पष्टि रात्रिन्दिवं संरक्षन्ति, द्वे पल्योपमे आयुः शेषं तदेव । तस्यां खलु समायां चतुर्विधा मनुष्याः अन्वषजन् , तद्यथा-एकाः १, प्रचुरजवाः २, कुसुमाः ३, सुषमनाः ४, ॥ ३५ ॥ टीका-'जंबुद्दीवे णं' इत्यादि । गौतमस्वामी पृच्छति-'जंबुद्दीवे णं भंते ! दीवे' हे भदन्त ! जम्बूद्वीपे खलु द्वीपे 'इमीसे' अस्याः वर्तमानाया 'ओप्पिणीए' अवसर्पिण्या: 'सुसमाए समाए उत्तमकट्टपत्ताए' सुषमायां समायाम् उत्तमकाष्ठाप्राप्तायाम्-उत्कृष्टावस्थामुपगतायां सत्यां 'भरहस्स वासस्स केरिसए' भरतस्य वर्षस्य कीदृशः किं प्रकारकः 'आयारभावपडोयारे' आकारभाव प्रत्यवतार:स्वरूपपर्यायप्रादुर्भावः 'होत्था' अभवत् ? इति । भगवान् आह'गोयमा ! वहसमरमणिज्जे' हे गौतम ! बहुसमरसणीय अत्यन्तसमो मनोरमश्च 'भूमिभागे' टीका-..."जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए" इत्यादि । इस सूत्र द्वारा गौतम ने प्रभु से पूछा है "जंबुद्दोवे णं भंते ! दोवे." हे भदन्त ! जब इस जम्बूद्वीप में इस अवसर्पिणो के सुषमा नामक आरे को मौजूदगी में जब कि वह अपनो उत्कृष्ट अवस्था में वर्तमान रहता हैं भरत क्षेत्र की स्थिति कैसो रहती है ? इसके उत्तर में प्रभु कहते हैं--गोयमा ! वहुसमरमणिज्जे भूमिभागे होत्था, से जहाणामए आलिंगपुक्स्वरेइ वा त चेव जं जंबुद्दीवेण भंते दीवे इमीसे ओप्पिणीए, इत्यादि सूत्र-॥३५॥ टी -20 सूत्र व गौतमे प्रभुने मातना प्रश्न ये छे । “जंबुद्दीवेणं भंते दीवे." "हे ભદન્ત ! જ્યારે આ જંબુદ્વીપમાં આ અવસર્પિણીના સુષમા નામક આરકની હયાતીમાં જ્યારે તે પોતાની ઉત્કૃષ્ટ અવસ્થામાં વર્તમાન રહે છે, ત્યારે ભરતક્ષેત્રની સ્થિતિ કેવી રહે છે ? એના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy