SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३०० जम्बूद्वीपप्रज्ञप्तिसूत्रे गुरुलघुपर्यवैः अनन्तैः अगुरुलघुपर्यवैः अनन्तैः उत्थानकर्मबलवीर्यपुरुषकारपराक्रमपर्यवैः अनन्तगुणपरिहाण्या परिहीयमाणे २ अत्र खलु सुषमा नाम समा कालः प्रत्यपद्यत श्रमणा युष्मन् ॥ सू० ३४ ॥ टीका- 'तीसे णं समाए' इत्यादि । 'तीसे' तस्याः सुषमसुषमायाः 'ण' खलु 'समाए' समायाः 'चउहिं सागरोवम कोडाकोडीहिं' चतसृभिः सागरोपम-कोटीकोटीभिः कृत्वा 'काले वोइकंते' काले व्यतिक्रान्ते-चतुस्सागरोपम कोटीकोटी प्रमाणे काले व्यतोते सति कीदृशे तस्मिन् काले ? इत्याह-'अणंतेहिं' अनन्तैः-अनन्तसंख्यकैः ‘वण्णपज्जवेहि वर्ण पर्यवैः वर्ण:-शुक्लपीत रक्त नील कृष्ण भेदात् पञ्चविधाः, कथिताः कपिशादयस्तु संयोगजन्या इति ते न विवक्षिताः, तेषां वर्णानां ये पर्यवाः पर्यायाः केवली बुद्धिकता निर्विभागा भागा एकगुण शुक्लत्वादयस्तैः, 'अणंतेहिं गंधपज्जवेहिं' अनन्तः, गन्धपर्यवेः, 'अणं तेहिं रसपज्जवेहि' अनन्तः रसपर्यवैः, 'अणंतेहिं फासपज्जवेहि अनन्तः स्पर्शपर्यवैः, 'अणं तेहि संघयणपज्जवेहि' अनन्तैः संहननपर्यवैः संहननानि अस्थिनिचयरचना द्वितीय आरक वर्णन"तीसे णं समाए चउहि सागरोवमकोडाकोडीहिं काले वीइकते" इत्यादि । टीकार्थ-तीसे णं समाए चउहिं सागरोवमकोडाकोडीहिंकाले वीइकंते" जब चार को डाकोडी सागर काल व्यतीत हो जाते हैं तब दूसरा अवसर्पिणी का काल प्रारंभ होता है. ऐसा यहां सम्बन्ध लगाना चाहिए प्रथम जो सुषम सुषमानामका काल है उसको स्थिति ४ चार को डाकोडी सागरोपम की है, यह अवसर्पिणी काल का प्रथम भेद है अतः अवसर्पिणी काल में क्रमशः आयुकाय आदि का प्रतिसमय ह्रास हो जाता है. इसीलिये “अणंतेहिं वण्ण पज्जवेहिं अणंतेहिं गंधपज्जवेहिं, अणतेहिं रसपज्जवेहिं अणंतेहिं फास पज्जवेहिं" धीरे २ अनन्त वर्णपर्यायों का, अनन्त गन्ध पर्यायों का, अनन्त रसपर्यायों का, अनन्त स्पर्शपर्यायों का धीरे २ हास होते २ जब चार कोडा कोडा प्रमाण समय समाप्त हो जाता है, इसी प्रकार अनन्त संहननपर्यायों का, अनन्त संस्थानपर्यायों का, उच्चत्व पर्यायों का, अनन्त आयुपर्यायों का, अनन्त દ્વિતીય આરક 'तीसेण समाए चउहिं सागरोयम कोडाकोडीहिं काले वीईक्कते' इत्यादि सूत्र ॥३४॥ -"तीसेणं समाए चउहि सागरो०" न्यारे यार ािडी सागर व्यतीत नय છે ત્યારે દ્વિતીય અવસર્પિણી કાળ પ્રારંભ થાય છે. અહીં એ સંબંધ જાણ જોઈએ. જે સુષમ સુષમા કાળ છે તેની સ્થિતિ જ કડાકડી સાગરોપમ છે આ અવસર્પિણી કાળને પ્રથમ ભેદ છે એથી અવસર્પિણી કાળમાં કમશઃ આયુ, કાળ વગેરેને પ્રતિ સમય હાસ થતો जय छे. थेटमा माटे " अणंतेहिं वण्णपज्जवेहिं अणतेहि गंध पज्जवेहिं अणतेहिं रसपज्ज वेहि अणंतेहिं फासपज्जवेहिं' धीमे धीमे मनन्त व पर्यायाना, अनन्त पायोनी, નંત રસ પર્યાને અનંત સ્પર્શના પર્યાયે હાસ થતાં થતાં જ્યારે ચાર કેડિકેડી પ્રમાણ સમય સમાપ્ત થઈ જાય છે આ પ્રમાણે અનંત સહનન પર્યાયાન અનંત સંસ્થાના પર્યાયાને અનેક ઉચ્ચત્વ પર્યાને અનંત આયુપર્યાને અનંત ગુરુલઘુ પર્યાને અનંત અગુરુ લઘુ પર્યા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy