SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३३ तेषां मनुजानां भवस्थित्यादि निरूपणम् २९९ रिका गृह्यते तस्यैव गन्धो येषां ते तथा मृगमदगन्धवन्तो मनुष्या इत्यर्थः, 'अम्मा' अममाः - ममत्वरहिता मनुष्याः' 'तेयतली' तेजस्तलिनः तेजः प्रभा तलं रूपं तद्वयमस्ति येषां ते तथा, कान्त्या रूपेण च युक्ता इत्यर्य:, 'सहा' सहा:- सहिष्णवः - सहन शीला इत्यर्थ: ५, ‘सणिचारी' शनैश्चारिणः-शनैः = औत्सुक्याभावान्मंदं चरन्तीत्येवं शीलाः, शनैर्गमनशीला इत्यर्थः ६, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारक प्रान्ते ऋषभदे dr उग्रभोगराजन्यक्षत्रियभेदेश्वतुर्धा विभक्ता तथाऽत्रापि पद्मगन्धत्वादिगुणयोगात्ते मनुष्याः स्वभावादेव पद्मगन्धादि भेदेन षड्विध जातिमन्तो भवन्ति इति भावः ॥ सू० ३३ ॥ इति प्रथमारक वर्णनम् - मूलम् - तीसे णं समाए चउहिं सागरोवमकोडाकोडीहिं काले वीइक्कं ते अनंतेहिं वण्णपज्जवेहिं अणतेहिं गंधपज्जवेहिं अणतेहिं रसप वेहिं अनंतेहिं फासपज्जवेहिं अणतेहिं संघयणपज्जवेहिं अनंतेहिं सं ठाणपज्जवेहिं अणंतेहिं उच्चत्तपज्जवेहिं अणतेहि आउपज्जवेहिं अणंतेहि गुरुलहुज्जवेहिं अनंते हि अगुरुलहुपज्जवेहिं अनंते हि उट्ठाणकम्म बलवीरियपुरिसक्कार परक्कम पज्जवेहिं अणतगुणपरिहाणीए परिहायमाणे२ एत्थणं सुसमा णामं समा काले पडिवज्जिसु समणाउसो ? ||३४|| छाया - तस्याः खलु समायाश्चतसृभिः सागरोपमकोटिकोटिभिः काले व्यतिक्रान्ते अनन्तेः वर्णपर्यवैः अनन्तैः गन्धपर्यवः अनन्तैः रसपर्यवैः अनन्तैः स्पर्शपर्यवैः अनन्तैः संहननपर्यवैः अनन्तैः संस्थानपर्यवैः अनन्तैः उच्चत्वपर्यवैः अनन्तैः आयुः पर्यवैः अनन्तैः मनुष्य अमम - ममत्वरहित मनुष्य, तेज प्रभा और तल-रूप इन दोनों से युक्त हुए मनुष्य, सहि - सहनशील. मनुष्य एवं शनैश्चारी मनुष्य - औत्सुक्याभाव से मन्द मन्द गति वे चलने वाले मनुष्य जिस प्रकार पूर्व में एक आरक वाली भो मनुष्य जाति तृतीय आरक के प्रान्त में ऋषभ देव ने उग्र, भोग, राजन्य और क्षत्रिय के भेद से चार प्रकारों में विभक्त की उसी प्रकार से यहां पर भी पद्मगन्धत्वादि गुण के योग से वे मनुष्य स्वभावतः ही पद्ममन्ध आदि के भेद से छह प्रकार की जाति वाले हो जाते है ||३३|| ॥ प्रथम आरक वर्णन समाप्त ॥ મનુષ્યા, અમમ-મમવહીન મનુષ્યા, તેજપ્રભા અને તલ રૂપ એએ બન્નેથી સમ્પન્ન મનુ ચે। અને ઔકયાભાવથી મંદ-મંદ ગતિથી ચાલનાર મનુષ્યેા. જેમ પૂમાં એક આકાર વાળી મનુષ્યજાતિ પણ તૃતીય આરકના પ્રાન્તમાં ઋષભદેવે ઉગ્ર ભાગ, રાજન્ય અને ક્ષત્રિયના ભેદથી ચાર પ્રકારામાં વિભક્ત કરેલ છે. તેમજ અહી પણ પદ્મગન્ધાદિ ગુણના યાગથી મનુષ્ય સ્વભાવથી જ પદ્મગન્ધાદિ ભેદથી છ પ્રકારની જાતિવાળા થઇ જાય છે (૧૩૩શા આ પ્રથમ આરકમુ વર્ણન છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy