SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३२ डिंबादिविषयक प्रश्नोत्तराणि या वा एकाकि इति वा ?, एकाह्निकः - एकदिवसान्तरेण जायमानो ज्वरः, 'वेयाहियाइ वा' द्वैयाह्निक इति वा : द्वैयाह्निक' -द्वि दिवसान्तरेण जायमानो ज्वरः, 'तेयाहिया इवा' त्रैयह्निकइति वा?, त्रेयाह्निक:- दिवसत्रयान्तरेण जायमानो ज्वरः, 'चउत्थाहिpar' चतुर्थीह्नि इति वा ?, चतुर्थाह्निकः - चतुर्थी दिवसं व्यवधाय जायमानो ज्वरः, 'इंदावा' इन्द्रग्रह इति वा ? इन्द्रग्रह: - इन्द्रावेशः, 'धणुग्गहाइवा' धनुर्ग्रहइतिवा धनुर्ग्रहः - वातविशेषः, 'खंदग्गहाइवा' स्कन्दग्रह इति वा ? स्कन्दग्रहः – स्कन्दावेशः, 'कुमारहाइवा' कुमार ग्रह इति वा ? कुमारग्रहः - कुमार नामक यक्षविशेषावेशः, 'जक्खग्गहाइवा' यक्षग्रह इति वा ? यक्षग्रहः - यक्षावेशः, 'भूयग्गहाइवा' भूतग्रह इति वा १, भूतग्रहः - भूतावेश, एते इन्द्रग्रहादय उन्मादहेतवो बोध्या इति, तथा 'मत्थयसलाइवा' मस्तकशूलमिति वा ?' मस्तकशूलम् - मस्तके जायमानः शूल नामको रोगविशेषः, 'हिययमूलाइवा' हृदयशूलम् इति वा ? हृदयशूलं हृदये जायमानः शूलरोग:. 'पोहसूलाइवा' पोड़शूलमिति वा ?, पोट्टशूलम् - उदरे जायमान शूलरोगः, 'कुच्छिसूलाइवा' कुक्षिशूल मितिहिआइ वा " दाहरोग होता है अर्शरोग-बबासीर होता है अजीर्ण होता है ? जलोदर होता है ? पाण्डुरोग होता है ? भगन्दर होता है ? एक दिन छोडकर आनेवाला ज्वर होता है ? दो दिन छोड कर आने वाला ज्वर होता है ? तीन दिन छोडकर आने वाला च्वर होता है ? चार दिनों को छोडकर आने वाला जबर होता है 'ईदग्गहाइ वा, धणुग्गहाइ वा खंदग्गहाइ वा कुमारग्गहाइ वा, जक्खग्गहाइ वा, भूअग्गहाइ वा मत्थयसूलाइ वा, हिययसूलाइ वा, पोहसूलाइ वा, कुच्छिसूलाइ वा, जोणिसूलाइ वा, गाममारोह वा, जाव सण्णिवेसमारीइ वा, पाणिक्खया जणक्खया कुलक्खया, वसणन्भूयमणारिया" इन्द्रग्रह होता है ? धनुर्ग्रह होता है ? वातविशेष व्याधि होती है ? स्कन्धग्रह होता है! कुमारग्रह होता है? यक्षग्रह होता है ? भूतग्रह होता है? ये सब इन्द्रग्रह आदि उन्माद के हेतु होते है, तथा मस्तकशूल होता हैं ? हृदयशूल होता है ? पोटशूल उदरशूल होता है, कुक्षिराइ वा एग्गहिआइ वा वेहिआइ वा तेआहिआइ वा उत्थाहिआइ वा " हाह રાગ હાય છે ? અશરાગ હાય છે ? એટલેકે હરસના રાગ હાય છે ? અજીર્ણ હાય છે ? જળેા દર હોય છે ? પાંડુરોગ હોય છે? મગતર હોય છે ? એક દિવસ વચમાં મૂકી દઈ ને આવનાર જવર વિશેષ એટલે કે એકાંતરિયા તાવ લેાકેાને આવે છે, ? બે દિવસ વચમાં મૂકીને આવ નાર તાવ લોકોને આવે છે, ? ત્રણ દિવસ વચમા મૂકીને આવનાર તાવ લેાકેાને આવે છે ? ચાર दिवस वयमभूमीने भावनार ताव भने आवे छे ? 'इंदग्गहाइव', धणुग्गहाइवा दग्गहाई वा कुमारग्गहाई वा जक्खग्गहाइ वा, भूअग्गहाइ वा मत्थयसूलाइवा हियअ सूलाइ वा पोट्टसूलाइवा सण्णिवेसमा कुच्छिसूलाइवा जोणिसूलाइवा गाममारोह वा जाव रोइ वा पाणिक्खया जणक्खया कुलक्खया वसणग्भूअमणारिआ ? इन्द्रग्रह होय छे ? ધનુગ્રહ હોય છે ? વાત વિશેષવ્યાધિ હોય છે ? સ્કન્દગ્રહ હોય છે ? કુમાર ગ્રહ હાય છે ? યક્ષ ગ્રહ હાય છે ભૂતગ્રહ હોય છે એ સર્વ ઈન્દ્રગ્રહ વગેરે ઉન્માદના હેતુ હાય છે ? તેમજ તે તે કાળના લેાકેાને મસ્તક શૂળ હેાય છે. ? હૃદય શૂળ હાય છે ? પાટ્ટશૂળ-ઉદરશૂળ હાય , ३७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર २८९
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy