SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९० जम्बूद्वीपप्रज्ञप्तिसूत्रे वा, कुक्षिशूले कुक्षो जायमानः शूलरोगः, 'जोणिमलाइ वा' योनि शूलमिति वा !, योनिशूले - योनौ जायमानः शूलरोगः, 'गाममारीइवा' ग्राममारि रिति वा १ ग्राममारिः -रोगविशेषेण ग्रामे बहूनां मरणम्, 'जाव' यावत् - यावत्पदेन - आकरमारि रिति वा १, नगरमारीरिति वा ?, खेटमारि रिति वा ?, कर्बट मारि रिति वा ? मडम्ब मारिरिति वा ?, द्रोणमुख मारिरिति वा ?, पत्तनमारिरिति वा ?, आश्रममारिरिति वा?, संवाहमारिरिति वा, इति संग्रहः, तथा 'सण्णिवेसमारी इवा' संनिवेशमारिरिति वा १, आकरादि संनिवेशान्त शब्दानामर्थाः पूर्वमुक्ताः, तेषु आकरादि सन्निवेशान्तेषु स्थानेषु मारि:- रोगविशेषेण बहुनो मरणमित्यर्थः, तथा 'वसणन्भूयं' व्यसनभूताः - जनानामापद्भूताः, 'अणारिया' अनार्याः - पापभूता: 'पाणिक्खया' प्राणिक्षयाः - गवादि प्राणिनां विनाशाः, 'जणवखया' जनक्षया:- मनुष्याणां विनाशाः, 'कुलक्खया' कुलक्षया: - वंशविनाशाश्च किं भवन्ति १. 'भगवानाह - गोयमा ! णो इणट्ठे समट्ठे' हे गौतम ! नो अयमर्थः समर्थः, यतो 'समणाउसो !' हे आयुष्मान् श्रमण ! 'ते णं मणुया' ते खलु मनुजाः 'ववगयरोगायंका' व्यपगतरोगातङ्काः - व्यपगताः- दूरीभूता रोगातङ्काः - षोडशविधा रोगा आतङ्कान येभ्यस्ते तथाभूताः 'पण्णत्ता' प्रज्ञप्ता इति ||३२|| शूल होता है, योनिशल होता है, रोगविशेष से ग्राम में अनेक जीवो का मरना होता है, यहाँ यावत् शब्द से “आकरमारि, नगरमारि, खेटमारि, कर्बटमारि, मडम्बमारि, द्रोणमुखमारि, पत्तन, मारि, आश्रममारि, संबाहमारि" इन पदों का संग्रह हुआ हैं, तथा संनिवेशमारि होती है ? आकर से लेकर सन्निवेश पद के शब्दों का अर्थ पहिले कहा जा चुका है इन आकर आदि से लेकर सन्निवेशक के स्थानो में जो रोगविशेष के द्वारा अनेक जीवों को मरना है वह तत्तत् मारि है तथा प्राणिक्षय होता है ? गाय आदि पशुओ का बीमारी से विनाश होता है ! जनक्षय मनु यो का किसी बोमारी आदि द्वारा अकाल मरण होता है ? कुलक्षय वंशविनाश होता है ? इसके उत्तर में प्रभु कहते है "गोयमा णो इणट्ठे समट्टे" हे गौतम यह अर्थ समर्थ नहीं है क्योंकि"ववगय रोगायंका णं ते मणुया पण्णत्ता समणाउसो " हे श्रमण आयुष्मन् ! १६ प्रकार के છે. ! કુક્ષિશૂળ હોય છે. ? ચેાનિશૂળ હોય છે ? રાગ વિશેષથી ગ્રામમાં ઘણાં જીવનુ भरण थाय छे. ? अहीं यावत् पहथी " आकर मारि, नगरमारि खेटमारि, कब्बडमारि, मडम्बमारि, द्रोणमुखमारि पत्तनमारि, आश्रममारि संवाहमारि" से पहोना संग्रह थयेस છે. તેમજ સતિવેશ મારિ હાય છે ? કરથી સન્નિવેશ પદ સુધીના સર્વ પદોને અથ પહેલાં સ્પષ્ટ કરવામાં આવેલ છે. એ કરથી સન્નિવેશ સુધીના સ્થાનામાં જે રાગ વિશેષ વડે ઘણાં જીવેાનું મરણ થાય છે, તે તત્ તત્ મારિના પ્રભાવથી જ થાય છે. તેમજ પ્રાશિક્ષય થાય છે. ગાય વગેરે પશુઓને માંદગીથી વિનાશ થાય છે ? જનક્ષય-માણસાના કાઈ માંદગી વગેરે વડે અકાલ મરણ થાય છે ? કુલક્ષય–વ'શ વિનાશ થાય છે ? એના नवाश्रभां अलु उहे छे “गोयमा ! णो इणट्ठे समट्ठे' हे गौतम! आा अर्थ समर्थ नथीडेभडे'aarय रोगाय का ण ते मणुआ पण्णत्ता समणा उसो" हे श्रम आयुष्मन् १ सोल જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy