SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८८ जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु तस्यां समायां भरते वर्षे ?, दुर्भूतानीति वा? दुर्भूतानी=दुष्टानि भूतानि-प्राणिनः. धान्यादि हानिकारिणः शलभादयः, ईतय इति भावः, ईतयश्च-- अति वृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः । अत्यासन्नश्च राजानः षडेता इतयः स्मृता ॥१॥ तथा- 'कुलरोगाइवा' कुलरोगा इतिवा ? कुलरोगा:-कुलपरम्परयाऽऽगता रोगाः, 'गामरोगाइवा' ग्रामरोगा इतिवा'। ग्रामरोगा:-ग्रामव्यापिनो रोगाः-विचिकादयः, मंडल रोगाइवा' मंडलरोगा इतिवा ? मण्डलं-ग्रामसमूहस्तद्वयापिनो रोगा:-विधूचिकादयः, 'पोट्टरोगाइवा' पोट्टरोगा इति वा ? पोट्टरोगा:-उदररोगाः, 'सीसवेयणाइवा' शीर्षवेदनेतिवा ? शीर्षवेदना-मस्तकपीडा, 'कण्णौटुअच्छिणहदंतवेयणाइवा' कर्णौष्ठाक्षिनखदन्तवेदना इतिवा ? कर्णीष्ठाक्षिनखदन्ता प्रसिद्धाः, तत्र वेदना:-पीडाः, 'कासाइवा' कास इतिवा ? कास:-कासरोगः 'खांसी' इति भाषा प्रसिद्धः, 'सासाइवा' श्वास इति वा ? श्वासः-श्वासरोगः, 'सोसाइ वा' शोष इति वा !, शोष:-क्षयरोगः, 'दाहाई वा' दाइ इति वा ! दाहः-दाहरोगः, 'अरिसाइ वा' अशें इति वा :, अर्शी-गुदाकुरः, 'बवासीर, मसा' इति' भाषा प्रसिद्धः, 'अजीरगाइ वा' अजीर्णमिति वा ? अजीर्णम्-अजीर्णरोगः, 'दओदराइ वा' दकोदर मिति वा ! दकोदरं-जलोदरम् 'पंडुरोगाइ वा' पाण्डुरोग इति वा, पाण्डुरोगः प्रसिद्धः, 'भगंदराइ वा' भगन्दर इति वा ? भगन्दरः प्रसिद्धः, 'एगाहिआणि वा कुलरोगाइ वा, गामरोगाइ वा, मंडल रोगाइ पोट्टरोगाइ वा, सीसवेयणाइ वा, कण्णेद्र अच्छिणहदंत वेयणाइ वा, कासाइ वा सासाइ वा सोसाइ वा, हे भदन्त ! उस काल में भरतक्षेत्र में दुष्टभूत धान्यादि को हानि पहुँचाने वाले शलभ आदि रूप इतियां होते हैं ? उक्तं च"अतिवृष्टिरनावृष्टिभूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥१॥ कुलरोग-कुलपरम्परा से आये हुए रोग है ? ग्रामरोग ग्रामव्यापी रोग विषूचिका आदि है मण्डलरोग अनेक ग्राम में व्यापीरोग वगैरह होते हैं । पोट्टरोग उदरव्याधि, शीर्षवेदना, ओष्ठ वेदना, अक्षिवेदना, नखवेदना, एवं दन्तवेदना, ये सव वेदनाएँ होती है ! लोगो में खांसी होती है श्वास रोग होता है क्षयरोग होता हैं “दाहाइ वा अरिसाइ वा, अजोरगाइ वा, दओदराइवा पंडुरोगाइवा, भगंदराइवा , एगाहिआइ वा, वेआहिआइ वा. तेआहियाइ वा, चउत्थसमाए भरहे वासे दुम्भूआणि वा कुलरोगाइ वा गामरोगाइवा, मंडलरोगावापर रोगाइवा, सीसवेयणाइ वा, कण्णो? अच्छिणहदंत वैयणाइबा कासाइ वा सासाई वा सो દાદા ' હે ભદન્ત ! તે કાળે ભરતક્ષેત્ર માં દુષ્ઠભૂત-ધાન્યાદિને નુકસાન પહોંચાડનારા શલભ વગેરે ઈતિઓ હોય છે ? ઊર્તાચા अतिवृष्टिरनावृष्टिमूषिकाः शलभा शुकाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥२॥ કુલરોગ–કુલપરંપરાગતરંગ-હોય છે ગ્રામરોગ ગ્રામવ્યાપીરોગ-વિચિકા વગેરે હોય છે મંડલરેગ અનેક ગામોમાં વ્યાપ્ત થાય તેવા કેલેરા વગેરે રોગ-હોય છે. પોદ રોગ-ઉદર વ્યાધિ શીર્ષ વેદના કણ વેદના વેદના અસ્થિ વેદના નખવેદના અને તવેદના એ સર્વવેદનાઓ હોય છે? લોકોને ઉધરસ હોય છે? શ્વાસરોગ હોય છે, ક્ષય રોગ शय छ, “दाहाइ वा अरिसाई वा अजीरग्गाई वा, दओदराइ वा पंडुरोगाइ वा भगंद. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy