SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.३२ डिंबादिविषयक प्रश्नोत्तराणि २८७ तान् शत्रून् किङ्कर्त्तव्यविमूढान् कुर्वन्ति । गरुड पर्वतादि महास्त्राण्यपि स्वस्वनामानुरूपकार्याणि कृत्वा शत्रुदले विघ्नमुत्पादयन्तीति बोध्यम् । उक्तंच- "चित्रंश्रेणिक ! ते वाणा भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः शरीरे नागमूर्तयः ॥१॥ क्षणं बाणाः क्षणं दण्डाः क्षणं पाशत्वमागताः। आमरा ह्यस्त्रभेदास्ते यथाचिन्तितमूर्तयः।।२।। 'महा पुरिस पडणाइ वा' महापुरुषपतनानीति वा-महापुरुषपतनानि-महापुरुषा:राजप्रभृतयः, तेषां पतनानि-युद्धादौ कालधर्मप्राप्तयः, 'महारुहिरणिवडणाइ वा' महारुधिरनिपतनानीति वा ?, 'महारुहिराणां-राजादिरुधिराणां निपतनानि-प्रवाहरूपेण वहनानि । भगवानाह-'गोयमा ! णो इणद्वे समढे' हे गौतम ! नो अयमर्थः समर्थः, 'ववगयवेराणुबंधाणं ते मणुया' यतस्ते खलु मनुजा व्यपगतवैरानुबन्धाः-व्यपगतो-दूरीभूतो वैरस्य शत्रुताया अनुबन्धः-सम्बन्धो येभ्यस्ते तथाभूताः 'पण्णत्ता' प्रज्ञप्ताः । पुनौतमपृच्छति-अस्थि णं भंते ! तीसे समाए भरहे वासे दुब्भूयाणीइ वा' हे भदन्त ! सन्ति वे शत्रुपक्ष में गहन अन्धकार उत्पन्न करके शत्रुओं को किंकर्तव्य विमूढ़ बना देते हैं, इसी तरह जो गरुड़ास्त्र एवं पर्वतास्त्र होते हैं वे भी अपने अपने नामके अनुरूप कार्य करके शत्रुदल में बिघ्न बाधाओं को उपस्थित करते हैं उक्तं चचित्रं श्रेणिक ! ते बाण भवन्ति धनुराश्रिताः । उल्कारूपाश्च गजन्तः शरीरे नागमूर्तयः ॥१॥ क्षणं बाणाः क्षणं दण्डा क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते यथाचिन्तितमतयः॥२॥ __ महापुरुषों का पतन होता है ? राजा आदि जनो को यहां महापुरुष शब्द से कहा गया है तथा च राजा आदि महापुरूषों की उस काल में भरतक्षेत्र में युद्ध के अवसर में मृत्यु होती है ? महारुधिर का पात होता हैं ? प्रवाहरूप से रक्तपात होता हैं ! इस प्रकार के इन प्रश्नों के उत्तर में प्रभु गौतम से कहते हैं हे गौतम ! "णो इणठे समहे" यह अर्थ समर्थ नहीं है क्यो कि "ववगयवेराणुबंधाणं ते मणुया पण्णत्ता" उस काल के मनुष्य वैरभाव से रहित होते हैं, अब गौतमस्वामी पुनः ऐसा पूछते हैं “अत्थिणं भंते ! तोसे समाए भरहे वासे दुभूછે. જે તામસ બાણ હોય છે તે શત્રુ પક્ષમાં પ્રગાઢ અંધકાર ઉત્પન્ન કરીને શત્રુઓને ક. કતવ્ય વિમૂઢ બનાવી મૂકે છે આ પ્રમાણે જે ગરૂડાસ અને પર્વતાસ હોય છે તે પણ પિ તપતાના નામની વિશેષતા મુજબ કાર્ય કરીને શત્રુદલમાં અનેક જાતની વિદ્ધ-ખાષાઓ त्पन्न छ, उक्तंचः चित्रं श्रेणिक ! ते वाणा भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः शरीरं नगमूर्तयः ॥१॥ क्षणं बाणाः क्षण दण्डाः क्षण पाशत्वमागताः । आमरा वस्त्र मेदास्ते यथाचिन्तित मूर्तयः ॥२॥ મહાપુરૂનું પતન હોય છે? રાજા વગેરે લોકોને અહીં મહાપુરૂષ શબ્દ વડે સંબંધિત કરવામા આવ્યા છે. તેમજ રાજા વગેરે મહાપુરૂનું તે કાળમાં ભરતતીર્થમાં યુદ્ધના સમયે મત્યુ થાય છે? મહારક્તપાત થાય છે? પ્રવાહરૂપમાં રક્તપાત થાય છે? આ પ્રમાણે એ પ્રશનેना उत्तरमा प्रभु गौतमने ४३छे-हे गौतम ! “णो इणटूठे सम?" मा अथ समय नया भई 'वगय वेराणुबंधा ते मणुआ पण्णत्ता" आणना मनुःये। वरमाथा हित हाय छे.४३ गौतम स्वामी ५ मा तना प्रश्न ४३ छ 3 "अत्थि णं मंते । तीले જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy