SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ३१ गड्डादिविषयकप्रश्नोत्तराणि २८१ मूलम्-अस्थि णं भंते ! तीसे समाए भरहे वासे गड्डाइवा दरीइवा ओवायाइ वा पवायाइ वा विसमाइ वा विज्जलाइ वा ? णो इणढे समढे, भरहे. वासे बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा० । अत्थि णं भंते ! तीसे समाए भरहे वासे खाणूइ वा कंटगाइ वा तणाइ वा कयवराइ वा ? णो इणटे समढे, ववगय खाणुकंटगतणकयवरा णं सा समा पण्णत्ता । अस्थि णं भंते ! तोसे समाए भरहे वासे इंसाइ वा मसगाइ वा जूआइ वा लिक्खाइ वा टिंकुणाइ वा आइ वा ?, णो इणढे समढे, ववगयडंसमसगजूअलिक्खढिकुणपिसुआ उवहव विरहिया णं सा समा पण्णत्ता। अत्थि णं भंते ! तीसे समाए भरहे वासे अहीइ वा अयगराइ वा ? हंता ! अत्थि णो चेव णं तेर्सि मणुयाणं आबाहं वा जाव प गइ भद या णं ते बालगगणा पण्णत्ता ॥ ॥सू०३१॥ छाया-सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे गर्ता इति वा, दर्य इति वा, अवपाता इति वा, प्रपाता इति वा, विषमानिति वा, विजलानिति वा,? नो अयमर्थः समर्थः, भरते वर्षे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्यथा नामकम्-आलिङ्गपुष्कर इति वा० । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे स्थाणव इति वा कण्टका इति वा तृणानीति वा कचवरा इति वा ? नो अयमर्थ: समर्थः, व्यापगतस्थाणुकण्टक तृण कचवरा खलु सा समा प्राप्ताः । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे दंशा इति वा मशका इति वा पिशुका इति वा ? नो अयमर्थः समर्थः, व्यपगतदंशमक यूकालिक्षाढिकुणपिशुका, उपद्रवविरहिता खलु सा समा प्राप्ताः । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे अहय इति वा अजगरा इति वा ? हन्त ! सन्ति नो चैव खलु तेषां मनुजानाम् आवाधां वा यावत् प्रकृतिभद्रकाः खलु व्यालकगणाः प्रक्षप्ताः ॥३१॥ टीका-'अस्थि णं' इत्यादि। 'अत्थि णं भंते ! तीसे समाए भरहे वासे गड्डाइवा' हे भदन्त ? सन्ति खल तस्यां समायां भरते वर्षे गर्ता इति वा ? गर्ताः ‘गढ्ढा-खड्डा' इति भाषा प्रसिद्धाः, 'अस्थिणं भंते तीसे समाए भरहेवासे' इत्यादि टीकार्थ-'अस्थिणं भंते तीसे समाए भरहे वासे गड्डाइ वा दरीइ वा" गौतम स्वामीने इस सूत्र द्वारा प्रभुसे ऐसा पूछा है हे भदन्त क्या उस काल में सुषमसुषमा नामक आरे में इस भरत क्षेत्रमें गट्टे 'अतिथ् णं भंते तीसे समाए भरहे वासे गड्डाइ वा दरी इवा' इत्यादि सूत्र ३१॥ टी -इव गीतमे २मा सूत्र 3 प्रभुने मातना प्रश्न या छ , 'अस्थि ण भते! तीसे समाए भरहे वासे. महन्त !शुत मां सुषम सुषमा नामाना मारामा मा भरत क्षेत्रमा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy