SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८० जम्बूद्वीपप्रज्ञप्तिसूत्रे 'पण्णत्ता प्रज्ञप्ताः । पुनतिम स्वामी पृच्छति-'अस्थि णं भंते ! तीसे समाए भरहे वासे सालोइ वा' हे भदन्त ! सन्ति खलु तस्यां समायां भरते वर्षे शालय इति वा ?, शालयः कलमादि धान्यविशेषाः, 'वीहीइ वा गोहूमाइवा जवाइ वा जवजवाइ वा' व्रीहिगोधूम यव यवयवा इति वा ? तत्र व्रीहिः धान्यविशेषः, गोधूमः-प्रसिद्धः, यवः प्रसिद्धः, यवयवः यवभेदः, एतेपाम् इतरेतरद्वन्द्रः, तथा 'कलायाइ वा मसूराइ वा मुग्गाइ वा मासाइवा तिलाइ वा कुलत्थाइ वा णिफ्फावाइ वा आलिसदगाइ वा अयसीइ वा कुसुंभाइ वा कोईचाइ वा कंगुत्ति वा वरगाइ वा रालगाइ वा सणाइ वा सरिसवाइ वा मूलगबीयाइ वा' कलायमसुर मुद्गमासतिलकुलत्थनिष्पावालिसन्दकातसीकुसुम्भकोद्रवकअवरकरालकशण सर्षपमूलक बीजानि वा ?, तत्र कलायःवृत्तचणको मटर' इति भाषा प्रसिद्धः, मसूरो धान्य विशेषः, मुद्गः 'मुँग' इति लोकप्रसिद्धो धान्यविशेषः, माषः 'उड़द' इति भाषा प्रसिद्धो धान्य विशेषः, तिलः प्रसिद्धः, कुलत्थः-'कुलथी' इति भाषा प्रसिद्धो धान्य विशेषः, वरको धान्य-विशेषः, रालकः-कङ्गु विशेषः, एव, तत्र कङ्गुबृहच्छिगः, रालकोऽल्पशिरा दृति भेदो बोध्यः, शणो धान्यविशेषः, सर्षपः 'सरसों' इति भाषा पसिद्धस्ते इति वा, तथा मूलकबीजानि-मूलकं-'मूली' इति भाषाप्रसिद्धं तस्य बीजानि । इत्थं गोत्तमस्वामिना पृष्टो भगवानाह- 'हंता अस्थि' हन्त ! सन्ति, 'णोचेव णं'न चैव खलु तानि धान्यानि 'तेर्सि मणुयाणं परिभोगत्ताए' तेषां मनुजानां परिभोग्यतया 'हवं' हव्यं-कदाचिदपि 'आगच्छति' आगच्छन्ति । यतस्ते मनुजाः कल्यवृक्षपुष्पफलाद्याहरका भवन्तीति ॥३० अब श्रीगौतम स्वामी प्रभु से ऐसा पूछते हैं-हे भदन्त ! क्या उस कालमें भरत क्षेत्रमें शाल-कलमादि धान्यविशेष, बीहि धान्य, गोघूम गेहु. यव-जौं यवयव ज्वार या विशेष प्रकार के यव, कलाय-मटर, मसूर, मुद्ग मूग, मास उडद, तिल्ली, कुलत्थ कुलथी, निष्पाव वल्ल आलिसन्दक चौला, अतसी अलसी कुसुम्भ कुसुम्भवृक्ष का बीज जिस के पुष्पो से वस्त्र रंगाजाता है कोद्रव कोद, कङ्ग बड़ी कागनी, वरक धान्यविशेष, रालक छोटीकांगनीविशेष शण, सर्षप सरसों एवं मूलक बीज मूलो के बीज ये सब बोज होते है ? उत्तर में प्रभुश्री कहते है 'हंता अत्थि' हाँ. गौतम उस काल में भरत क्षेत्र में ये सब बीज होते हैं परन्तु 'णो चेव ण तेसि मणुआणं परि भोगत्ताए हव्वमागच्छति " ये सब उन मनुष्यों के भोगोपभोग में काम नहीं आते है क्योंकि वे उस काल के मनुष्य कल्पवृक्ष के पुष्पो और फलों का आहार करते हैं ॥३०॥ યવયવ જઆર અથવા વિશેષ પ્રકારને યવ કલાય વષણા મસૂર મુદંગ મગ માષ અડદ તિલ કુલત્થ કળથી નિષ્પાવ વલ આલિન્દક ચળા અતસી અલસી કુસુંભ-કુસુંભ વૃક્ષનું બી જેના પુપ વસ્ત્રો રંગવામાં આવે છે, કેદ્રવ ડુંગળી કેગુ મોટી કાંગની વરક ધાન્ય વિશેષ રાહક નાની કાંગની વિશેષ શણ સર્ષવ સરસવ અને મૂળક બીજ મૂળીનાં બી એ સર્વ जतना मानहाय छे ? उत्तरमा प्रभु ४९ छ: 'हंता अस्थि', गौतम! ते मा भरतक्षेत्रमा से सव सतनां मील हाय छे ५२ तु "णो चेव ण तेसि मणुआणं परिभोगत्ताए हव्व मागच्छन्ति' से सब ४१२न मी ते ना मनुष्याना मागापागना पयासमां भी વતાં નથી, કારણ કે તે કાળના મનુષ્ય કલ્પવૃક્ષના પુષ્પ અને ફળને આહાર કરે છે. સૂ.૩ળા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy