SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका सू. ३ जम्बूद्वीपविषयकप्रश्नोत्तरः किमुक्तवानिति प्रदर्शयितुमाह मूलम्-कहिणं भंते ! जम्बुद्दीवेदीवे ? के महालएणं भंते ! जंबुहोवे दीवे ? २ किं संठिएणं भंते ! जंबुद्दीवे दीवे ३ किमायारभावपडोयरेणं भंते ! जंबुद्दीवे दीवे ४ पण्णत्ते ? गोयमा ! अयण्णं जंबुदीवे दीवे सव्वदीवसमुदाणं सव्वभंतराए ? सव्वखुड्डाए व? तेल्ला पूयसंगणसंठिए वट्टे रहचकवालसंठाणसंठिए वट्टे पुक्खरकणिया संगणसंठिए वट्ट पडिपुण्णचंदसंठाणसंठिए वट्टे ३ एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णिय कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं पपणत्ते ॥सू०३॥ __छाया--क्व खलु भदन्त ! जम्बूद्वीपो द्वीपः १, किं महालयः १ खलु भदन्त ! जम्बू द्वीपो द्वीपः २, किं संस्थितः ? खलु भदन्त ! जम्बूद्वीपो द्वीपः ३, किमाकारभावप्रत्यवः तारः ? खलु भदन्त ! जम्बूद्वोपो द्वीपः ४, प्रज्ञप्तः ? गौतम ! अयं खलु जम्बूद्वीपो द्वीप सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः सर्वक्षुल्लकः वृत्तः तैलापूपसंस्थानसंस्थितः वृत्तः रथ चक्रवालसंस्थानसंस्थितः वृत्तः, पुष्करकर्णिका संस्थानसंस्थिनः वृत्तः परिपूर्णचन्द्रसंस्थान संस्थितः वृत्तः ३, एकं योजनशतस्राणि द्वेच सप्तविशे योजनशते त्रयः कोशाः अष्टाविंश च धनुः शतं त्रयोदश अगुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तः॥सू०३॥ टीका---'कहि णं भंते !' इत्यादि । इन्द्रभूतिः श्रीमहावीरं प्रति पृच्छति- हे भदन्त ! हे सुख कल्याणकारक ! भदन्त ! शब्दस्य विस्तरतो व्याख्याऽऽवश्यक "कहि णं भंते ! जंबुद्दीवे दीवे ? इत्यादि। टीकार्थ- हे भदन्त ! हे सुख कल्याण कारक ! “कहि णं भंते ! जंबुद्दीवे दीवे ?,, किस स्थान परजम्बूद्वीप नाम का द्वीप कहा गया है ? यहां 'ण" शब्द खलु शब्द के अर्थ में प्रयुक्त हुआ है और यह इस वाक्य का अलंकृत करने के लिये आया है, इसी प्रकार से अन्य प्रश्न वाक्यो को कहिर्ण भंते ! जबुद्दीवे दीवे ! इत्यादि सूत्र-३॥ अथ-3 महन्त ! ३ सुमस्या ४१२४ ! 'कहि णं भंते जम्बुद्दीवे दीवे' કયા સ્થાન પર જબૂદીપ નામક દ્વીપ કહેવામાં આવેલ છે ? અહીં “' શબ્દ શબ્દના અર્થમાં પ્રયુક્ત થયેલ છે અને આ શબ્દ આ વાકયને અલંકૃત કરવા માટે પ્રયુક્ત કરવામાં આવેલ છે. આ પ્રમાણે બીજા પ્રશ્ન વાક માટે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy