SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २२१ ड वङ्ग कलिङ्ग नलोन तन्तुमयक्तिचित्राः वस्त्रविधयः बहुप्रकाराः प्रवरपत्तनोद्गताः वपुरागकलिताः, तथैव ते अनग्ना अपि द्रुमगणाः अनेक बहुविविविधविनसा परिणतेन वस्त्रविधिना उपपेताः कुशविकुल यावत् तिष्ठन्ति, इति ।१०। एतव्याख्या--'तस्यां खलु' इत्यादि प्राग्वत्, नवरम् अनग्नाः अविद्यमानाः नग्नाः तात्कालिका जना येभ्यस्तेऽनग्नाः द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! तान् वर्णयितुं दृष्टान्तमुपन्यस्यति यथा ते आजिनकेत्यादि-तत्र आजिनकम्-चर्ममयं वस्त्रं क्षौमं सामान्यतः कार्पासिकं वस्त्रं केचित्तु क्षुमा-अतसी तन्मयं वस्त्रमिती वदन्ती, तनुल-तनुः शरोरं तत् मुखस्पर्शतया लाति अनुगृहातोति तनुलं शरीरसुखादि कारकं वस्त्र, कम्बलः प्रसिद्धः 'तणुअकंबल' इति पाठे तु तनुक कम्बला, इतिच्छाया, तत्पक्षे तनुकः सूक्ष्मोणीमयः क म्बलः, दुकूल:-गौड देशोयं कार्यासिक वस्त्रम्, यद्वा-दुकूल:-वृक्षविशेषः. तद्वल्कं गृहीत्वा उदूखले जलेन सह कुट्टयित्वा कुतीकृत्य च व्यूयते तत्तत् दुकूलम्, कोशेय-कृमिकाशजतन्तुनिष्पन्नं वस्त्रम्, कालमृगपट्टाः कृष्णमृगचर्ममयं वस्त्रम् अंशुकं चीनांशुकानि नानादेशेषु प्रसिद्धानि दुकूलविशेष रूपाणि पूर्वोक्तस्यैव वल्कस्याभ्यन्तरहारिभिनिष्यादितानि चोनांशुकानि वा पट्टाः पट्टसूनिष्पन्नानि वस्त्राणि, आभरणचित्रेत्यादि तत्र आभरणैः, भू षणः, चित्राणि अद्भुतानि आभरणचित्राणि, लक्ष्णानि सूक्ष्मतन्तुनिष्पन्नानि कल्याणकानि सुलक्षणानि वस्त्राणि भृगनील भ्रमरवन्नीलवणे तथा कज्जलं कज्जलवत्कृष्णवर्णे बहुवर्णम् विचित्रवर्णम् रक्त-रक्तवर्ण पीतं पोतवर्णम्, शुक्ल शुक्रवणम् संस्कृतं सुसज्जितं यन्मृगलो म हेम स्वर्ण च तदात्मकं तन्मयम्, रल्लकः कम्बल चैते कीदृशाः ! इत्याह-अपरः-प श्चिमदेशः उत्तरः-उत्तरप्रदेशः सिन्धुः-देशविशेषः ऋषभः-देशविशेषः, द्रविडवङ्ग कलि दशवं कल्पवृक्ष क, स्वरूप कथन - "तोसे णं समाए भरहे वासे तत्थ २ देसे तहिं तहिं बहवे अणिगण्य णामं दुमगणा पण्णत्ता समणाउसो !" इत्यादि । हे श्रमण आयुष्मन् ! उस सुषम सुषमा नाम के आरे में भरत क्षेत्र में अनग्ननाम के कल्पवृक्ष होते हैं, इन कल्पवृक्षों के प्रभाव से वहां का कोई भी जन वस्त्र रहित नहीं रह पाता है, सुन्दर २ वेश कीमही वस्त्र वहां के मनुष्यों को इन से प्राप्त होते रहते है क्योंकि ये वृक्ष स्वभावतः अनेक रागों से रंजित हुए वस्त्रों के रूप में परिणत हो जाते है। દશમા ક૯૫વૃક્ષનું સ્વરૂપ કનઃ "तीसेण समाए भरहे बासे तत्थ २ देसे तहिं २ बहवे __ अणिगमा णाम दुमगणा पण्णत्ता इत्यादि। હે શ્રમણ આયુશ્મન તે સુષમ સુષમા નામના આરામાં ભરતક્ષેત્રની અંદર અનગ્ન નામના કલ્પવૃક્ષ હોય છે. એ ક૯૫વક્ષના પ્રભાવથી ત્યાંની કેઈ પણ વ્યક્તિ વસ રહિત રહેતી નથી. ઉત્તમ તેમજ મૂલ્યવાન વસ્ત્ર ત્યાંના માણસોને એમનાંથી પ્રાપ્ત થતા રહે છે કેમકે એ વૃક્ષો સ્વભાવતઃ અનેક રાગથી રંજિત થયેલા વસ્ત્રોના રૂપમાં પરિણત થઈ mय छ, mol જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy