SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२० जम्बूद्वीपप्रज्ञप्तिसूत्रे णि, कूटाकाराणि-शिखराकृतीनि, सुविहितकोष्टकानि सुसूत्रणापूर्वक चितोपरितिनभागविशेषाः अनेकगृहाणि-बहूनि गृहाणि सामान्यतः शरणानि-तृणमयानि लयनानि पर्वतनिकुट्टितगृहाणि आपणाः हट्टाः, इत्यादिकाः भवनविधय इत्यग्रिमेण सम्बन्धः ते च की दृशाः ? इत्याह-विटङ्केत्यादि-विटङ्क:-कपोतपालिका जाल वृन्दं-गवाक्षसमूहः, नियूंह : -द्वारोपरितन पार्श्वनिःसृतदारु अपवरकः आच्छादकः चन्द्रशालिका शिरोगृहम्, इत्येवं रूपा या विभक्तयः विच्छिन्नयस्ताभिः कलिताः युक्ताः, बहुविकल्पाः अनेक प्रकाराः भवनविधयः वास्तु प्रकाराः भवन्ति तथैव तेनैव प्रकारेण ते गेहाकारा अपि द्रुमगणाः । किं विशिष्टास्ते ! इत्याह-'अनेक बहुविध विविविखसापरिणतेन' अर्थस्तु प्राग्वत् सुरारोहणसुखोत्तारेण-सुखेन सुख पूर्वकम्, आरोहः उपरिगमनम्, तथा सुखेन अवतारः अधस्तादवतरण यत्र स तथा तेन । सुखनिष्क्रमण प्रवेशेन सुखेन निष्क्रमणं ततोऽपगमनं यत्र स तथा । दर्दरसोपानपङ्क्तिकलितेन दर्दराणि निरन्तर रत्नफलकमयानि सोपानानि, तेषां पङ्क्तयस्ताभिः कलितः युक्तस्तेन । प्रविरक्तसुखविहारेण प्रविरक्ते एकान्ते सुखः सुखमयः विहारः अवस्थानशयनासनादिरूपो यत्र स तथा तेन । अतएव मनोऽनुकूलेन भवनविधिना उपपेताः-युक्ता यावत्तिष्ठन्तोति प्राग्वत् ।९। अथ दशमकल्पवृक्षस्वरूपमेवम् -- तीसेणं समाए भरहे वासे तत्थ तत्थ देसे तर्हि तहिं बहवे अणिगणा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से आईणग खोमतणुल कंबल दुगूल कोसेज्ज कालमिगपट्ट अंसुअ चीणअंसुयपट्टा आभरण चित्त सण्हग कल्लाणगपिंगणीलकज्जल बहुवण्णरत्तपीयसुकिल्ल सक्कय मिगलोमहेमघरल्लग अवरुत्तर सिंधुउसभदामिल-वंगकलिंग नलिण तंतुमय भत्तिचित्ता वत्थविही बहुप्पगारा पवरपट्टणुगया वणरागकलिआ, तहेव ते अणि गणा वि दुमगणा अणेगबहुविह विविह वोससा परिणायाए वत्थविहीए उववेआ कुसविकुस जाव चिट्ठति, इति ॥१०॥ एतच्छाया-तस्यां खलु समायां भरते वर्षे तत्र देशे तस्मिन् तस्मिन् बहवः अनग्ना नाम द्रुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन् ! यथा ते आजिनक क्षीम तनुल (क) कम्ब ल दुकूल कौशेय कालमृग पट्टांशुकचोनांशुक पट्ठाः आभरण चित्र श्लक्ष्णककल्याणक भृङ्गनील कज्जलबहुवर्णरक्तपीत शुक्ल संस्कृतमृगलोम हेमात्म रल्लकापरोत्तर सिन्धुऋषभद्रविनाम के कल्पवृक्ष होते हैं । ये कल्पवृक्ष मनोनुकूल भवनविधि से युक्त होते हैं अर्थात् अनेक प्रकार के भवनरूप में ये स्वतः स्वभाव से परिणत हो जाते हैं । सूत्रगत पदों की व्याख्या जोबाभिगम सूत्र के अनुवाद में को गई है। અનેક ગેહાકાર નામના કલ્પવૃક્ષે હોય છે. એ કલ્પવૃક્ષો મનુકૂલ ભવનવિધિથી યુકત હોય છે. એટલે કે અનેક પ્રકારના ભવન રૂપમાં એ સ્વતઃ સ્વભાવથી પરિણત થઈ જાય છે. આ સૂત્રમાં આવેલા પદની વ્યાખ્યા જીવાભિગમસૂત્રના અનુવાદમાં કરવામાં આવેલી છે. એથી જિજ્ઞાસુઓ ત્યાંથી વાંચી લે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy