SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् क्खमणपवेसाए ददरसोवाणपंतिकलियाए पइरिक सुहविहाराए मणोणुकूलाए भवणविहीए उववेया जाव चिट्टति, इति ।९।। एतच्छाया- तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तस्मिन् तस्मिन् बहवः गेहाकारा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते प्राकाराहालक चरिकाद्वार गोपुरप्रासादाऽऽकाशतलमण्डपैकशालक द्विशालक त्रिशालक चतुःशालक गर्भगृहमोहनगृह वलभीगृह चित्रमालकगृहमक्तिगृहवृत्त व्यस्रचतुरस्रनन्द्यावत्तेसंस्थिताः पाण्डुरतल मुण्ड मालहर्म्यम् अथवा खलु धवलगृहार्द्धमागध विभ्रम शैलार्द्धशैल संस्थितकूटाकार सुविहितकोष्ठकानेक गृहशरणलयनापणाः विटङ्कजाल वृन्द निव्हापवरक चन्द्रशालिका रूपविभक्ति कलिताः भवनविधयो बहुविकल्पाः, तथैव ते गेहाकारा अपि द्रुमगणा अनेक बहुविधविविध विसापरिणतेन सुखाऽऽरोहण सुखावतारेण सुखनिष्क्रमणप्रवेशेन दईरसोपानपङ्कि कलितेन प्रतिरिक्त सुखविहारेण मनोऽनुकूलेन भवनविधिना उपपेताः यावत्तिष्ठन्ति, इति ।। एतव्याख्या-'तस्यां खलु समायामि' त्यादि-पूर्ववत्, नवरं गेहाकारा नाम द्रुमगणाः प्रज्ञप्ताः, हे आयुष्मन् ! श्रमण ! तान् वर्णयितुं दृष्टान्तमुपन्यस्यति-यथा ते प्राकारेत्यादि माकारः 'कोट' इति भाषा प्रसिद्धः अट्टालकः- प्रासादोपरिगृहम्, चरिकानगर प्राकारान्तरालेऽष्ट हस्त प्रमाणो मार्गः, द्वारम्-गृहादि प्रवेशस्थानम्, गोपुरं पुरद्वारम्, प्रासादः-राजभवनम् आकाशतलम्- कटराधनाच्छन्नप्रदेशः मण्डपः छायाद्यर्थ पटादिमयः स्थानविशेषः, एकशालकम् -एक भूमगृहम्, द्विशालकं द्विभूमगृहम्, त्रिशालकं त्रिभूमगृहम्, चतुःशालकं चतुभूमगृहम् । गर्भगृहम्-अभ्यन्तरगृहम्, मोहनगृहं वासभवनम्, वलभीगृहप्रासादाग्रभागः, चित्रमालकगृहम् -चित्रकर्मयुक्तगृहम् मालकगृहं-द्वितीयभूमिकाद्युपरिवर्ति गृहम्, गृहेत्यस्योभयत्रयोगात्, भक्तिगृहं भक्तिः विच्छित्ति-स्तत्प्रधानं गृहं, वृत्तं वर्तुलाकार, व्यस्र-त्रिकोण, चतुरस्र-चतुष्कोण, नन्द्यावर्तः स्वस्तिकविशेषस्तैः संस्थिताः, पाण्डुरेत्यादि पाण्डुरतलं - शुक्तिकाचूर्णलिप्त तलयुक्त गृहं मुण्डमालहम्यम्- उपर्यनाच्छादितशिखरादिभागरहित हर्म्यम् अथवा-यद्वा खलु निश्चयेन धवलगृहेत्यादि-धवलगृह सौधम अर्धमागधविभ्रमाणि गृहविशेषाः, शैलार्धशैलसंस्थितानि-संस्थितेत्यस्य शैले अर्धशैले च योगः, तेन शैलसंस्थितानि पर्वताकाराणि अर्धशैलसस्थितानि अर्धपर्वताकाराणि च गृहा नौवें कल्पवृक्ष का स्वरूप - "तीसे णं समाए भरहे वासे तत्थ२ देसे तहिं तहिं बहवे गेहागारा णामं दुमगणा पण्णत्ता समणाउसो । " इत्यादि । हे श्रमण आयुष्मन् उस सुषम सुषमा नामक आरे में भरतक्षेत्र में जगह २ अनेक गेहाकार નવમા ક૯પવૃક્ષનું સ્વરૂપ "तीसेणं समाए भरहे वासे तत्थ २ देसे तहिं तहिं बहचे गेह गारा जाम मगणा पण्णत्ता इत्यादि। હે શ્રમણ આયુમન્ ! તે સુષમ સુષમા નામના આરામાં ભરતક્ષેત્રમાં એ સ્થાન પર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy