SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे लम्ब-झुम्बनकं कर्णभूषणम् अङ्गुलीयकं मुद्रिका, वलक्षं गलाभरणविशेषः, दीनारदालिकादीनारं स्वर्णमुद्रा तदाकारा मणिमाला, काश्ची मेखला कलापाः तत्र काञ्ची एका यष्टिः,मेखल। अष्ट यष्टिका कलापः पञ्चविंशति यष्टिः । उक्तं च तल्लक्षणम् एका यष्टि भवेत् काञ्ची, मेखला त्वष्ट यष्टिकाः। रशनाः षोडश ज्ञेयाः, कलापः पञ्चविशकः ॥१॥ इति । काञ्च्यादयस्त्रयः स्त्रीकटयाभरणविशेषाः प्रतरकं-वृत्तप्रतल आभरणविशेषः, पारिहार्यकम्-वलयविशेषः पादजालं-जालाकृतिपादाभरणम्, घण्टिका-घर्घरिका; किङ्किण्यः क्षुद्रघण्टिकाः, अनयोराकारकृतो विशेषः, रत्नोरुजालं-रत्नमय जङ्घायाः प्रलम्बमानं सङ्कलकंक्षुद्रिका-आभरणविशेषः वरन्पुराणि श्रेष्ठ चरणाभरणविशेषः, चरणमालिका-विलक्षणाकारं पादाभणं तच्च लोके 'पागडां' इति प्रसिद्धम् कनकनिगड:-निगडाकारः पादालङ्कारः,सौवर्णः राजतो वा लोके स 'कडलाँ' इति ख्यातः, एतेषां हारार्द्ध हारादि कनकनिगडान्तानां या मालिका श्रेणिः सा तथा, कथंभूता सा ? इत्याह' कंचण' इत्यादि। काश्चन-सुवर्णमणिः-चन्द्रकान्तादिः रत्नं-कर्केतनादिकम् एतेषां या भक्तिः-विच्छित्तिः-रचना इति यावत् तया चित्रा-अद्भुता सा काश्चनमणिरत्नभक्तिचित्राः ततः हारार्द्धहारादिमालिकान्तं पदस्य काश्चनादि चित्रान्तपदस्य च कर्मधारयो, विशेषणस्य परनिपात आर्षत्वात् । ततश्वायं संक्षिप्तोऽर्थः- काञ्चनमणिरत्नविच्छित्ति सुशोभिता हारार्द्ध हारादि श्रेणि भवति इति तथैव-तेन प्रकारेणैव ते मण्यङ्गा अपि द्रुमगणा अनेक बहुबिधविविधविस्रसा परिणतेन भूष णविधनां उपपेताः-युक्ता भवन्ति, तथा कुशविकुश यावत् तिष्ठन्तीति ॥८॥ अथ नवम कल्पवृक्षस्वरूपमाह तीसेणं समाए भरहे वासे तत्थ तत्थ देसे तत्थ तत्थ बहवे गेहागारा णाम दुमगणा पण्णत्ता समणाउसो! जहा से पागारहालयचरियदारगोपुरपासायागासतलमंडब एगसालगविसालगतिसालगचउसालग गब्भघरमोहणघर वलभीघरचित्त मालयघरभत्तिघरवदृतसचउरंस णंदियावत्तसंठिया पंडुरतल मुंडमाल हम्मियं अहवाणं धवलहर अद्धमागह विब्भम सेलद्धसेल संठिय कूडागारसुविहिय कोटग अणेगघर सरणलेण आवणा विडंग जालविंदणिज्जूह अपवरगचंदसालिया रुवविभत्तिकलिआ भवणविही बहुविकप्पा, तहेव ते गेहागारा वि दुमगणा अणेग बहुविह विविहवीससा परिणयाए सुहारुहण महोत्ताराए सुहणिअनुवाद में स्पष्ट रूप से की जा चुकी है । अतः यह वहीं से समझ लेनी चाहिये, एक लर की काञ्ची होती है । आठ लरों की मेखला होती है । सोलह लरों की रसना होती है और पच्चीस लरों का एक कलापक होती है। આવેલા છે, તેમની વ્યાખ્યા “જીવાભિગમસૂત્ર ના હિન્દી અનુવાદમાં સ્પષ્ટ રૂપમાં કરવામાં આવી છે. એથી આ વિષે ત્યાંથી જ વાંચી લેવું જોઈએ. એક સેરની કાંચી હોય છે, આઠ સેરેની મેખલા હોય છે. સેળસે રોની રસના હોય છે. અને ૨૫ સેરોની એક કલા૫ક હોય છે, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy