SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे गाः एते त्रयो देशविशेषाः, एतेषां सम्बन्धिनो ये नलिनतन्तवः मृणालतन्तवः सूक्ष्मतन्त वः यद्वा सूक्ष्मतन्तुमय्यः, भक्तयः विशिष्टरचनाः ताभिः चित्राः अद्भुताः वस्त्रविधयः बहु प्रकाराः अनेक प्रकाराः भवन्ति तथा प्रवर पत्तनोद्गताः प्रसिद्धनगरोद्भवाः, वर्णरागकलिताः वर्णैः अनेकविधवणः रागैः मजिष्ठादिभी रागैः कलिताः युक्ताः तथैव तेनैव प्रकारेण ते पूर्वोक्ताः अनग्ना अपि द्रुमगणाः तिष्ठन्ति, अनेक बहुविधेत्यादि प्राग्वत् ।।१०॥सू०२३।। पूर्वसूत्रे सुषमसुषमायां कल्पवृक्षदशकस्वरूपं वर्णितम् अधुना सुषमसुषमा भाविनां मनुजानां स्वरूपं जिज्ञासमान आह मूलम्---तीसे णं भंते ! समाए भरहे वासे मणुयाण केरिसए आयारभावपडोयारे पण्णत्ते ! गोयमा ! ते णं मणया सुपइट्ठियकुम्म चारुचलणा जाव लक्खणवंजणगुणोववेया सुजायसुविभत्त संगयंगा पासाईया जाव पडिरूवा । तीसे णं भंते ! समाए भरहे वासे मनुईणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! ताओणं मनुईओ सुजायसव्वंगसुंदरओ पहाणमहिलागुणेहिं जुत्ता अइकंत विसप्पमाणमउयसुकुमाल कुम्मसंठियविसिट्ठचलणा उज्जुमउयपीवर सुसाहयंगुलीओ अब्भुण्णयरइयतलिण तंब सुइणिदणक्खा रोमरहियपट्टलट्ठसंठिय अजहण्णपसत्थलवखण अक्कोप्पजंघजुयलाओ सुणिम्मिय सुगूढ सुजण्णुमंडलसुबद्धसंधीओ कयली खंभाइरेकसंठियणिव्वण सुकुमालमउयमंसल अविरलसमसंहियसुजाय वट्ठपीवरणिरंतरोरु अट्ठावयवीइयपट्टसंठिय पसस्थविच्छिण्णपिहुलसोणी वयणायामप्पमाण दुगुणिय विसालमंसल सुबद्ध जहणवरधारिणीओ वज्जविराइयपसत्थ लक्खणनिरोदर तिवलियबलियतणु णयमज्झिमाओ उज्जुयसमसहिय जच्च तणु कसिण णिद्ध आइज्जलउहसुजाय सुविभत्त कंत सोभतरुइल रमणिज्जरोमराई गंगावत्तपयाहिणावत्ततरंग भंगुर विकिरणतरुण बोहिय आकोसायंतपउमगंभीरवियडणाभा अणुब्भडपसत्थपीण कुच्छीओ सण्णयपासाओ संगयपासाओ इन्हीं वस्त्रों का वर्णन इस सूत्र द्वारा किया गया है इनको प्रकट करने वाले सूत्रगत पदों की व्याख्या मैंने हिन्दी अनुवाद करते समय जीवाभिगम सूत्र में की है अतः वहीं से यह जान लेनी चाहिये । આ વચ્ચેનું વર્ણન આ સૂત્ર દ્વારા કરવામાં આવેલ છે. તેને પ્રકટ કરનારા સૂત્ર ગતપદોની વ્યાખ્યા જીવાભિગમ સૂત્રના અનુવાદમાં કરવામાં આવી ગયેલ છે. તેથી ત્યાંથી તે સમજી લેવી પ૦ ૨૩ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy