SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ जम्बूद्वीपप्रज्ञप्तिसूत्रे रसेन स्पर्शेन च युक्ता सम्पन्ना तथा बलवीर्यपरिणामा बलं शारीरिक शक्तिः वीर्य पराक्रमः इत्युभे परिणमयन्तीति तथा बलवीर्यकारका इत्यर्थः तथा बहुप्रकारा अनेकबिधाश्च सन्ति तथैव तेनैव प्रकारेण ते-पूर्वोक्ता मत्ताङ्गा अपि मगणा अनेकबहुविविधविस्रसापरिणतेन अनेक व्यक्तिभेदात् सचासौ बहु विविध-बहु प्रचुरं यथा स्यात्तथा विविध जातिभेदान्नानाविध विस्रसारपरिणतः-विस्रसया-स्वभावेन परिणतः जातः न पुन केनापि कृतश्चेत्ति अनेक बहुविविधविस्रसापरिणतस्तेन तथाप्रकारेण मद्यविधिना माद्यन्ति-हृष्यन्ति अनेनेति मधम्-आनन्दप्रदपेयपदार्थः 'मदीहर्षे' इति धातोः, गदमदचर (पा० ३।१।१००) इति यत्प्रत्ययः, तस्य विधिः प्रकार स्तेन आनन्दप्रदपेय प्रकारेणेत्यर्थः उपपेता युक्ता ते च तालादि तख इव नारादिषु पेयप्रकार युक्ताः किन्तु फलेषु, इत्येव दर्शयितुमाह-'फ लेहिं' इति । मुले तृतीया सप्तम्यर्थे प्राकृतत्वात, तेन फलेषु- फलावच्छेदेन पूर्णा तैरानन्दप्रदपेयपदार्थभृता सन्तो निष्पन्दन्ते स्रोतोरूपतया वहन्ति निझरवत् । अयं भाव:तेषां द्रुमगणानां परिपकः स्फुटितफलेभ्यः आनन्दप्रदपेयरसा निझरन्तीति । ते दुमगणापुनः कीदृशा ? इत्याह कुशविकुशविशुद्धवृक्षमूला दर्भवल्वजादि रहिताधोभागा यावत् यावत्पदेन मूलवन्तः, कन्दवन्तः स्कन्धवन्तः इत्यादय पञ्चमसूत्रोक्ता संग्राह्या, अर्थोऽपि तत एव बोध्यः । तथा पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्न प्रतिच्छन्नाः सर्वथाऽऽच्छादिताः तिष्ठन्तीति । एते द्रुमगणास्तु युगलिजनेभ्य पेयपदार्थ वितरन्तीतिबोध्यम् । अत्रदं बोगन्ध, रस और स्पर्श विशिष्ट प्रकार का हो जाता है और ये सेवित किये जाने पर शरीर में बल एवं वीर्य के उत्पादक होते हैं और ये अनेक प्रकार के होते हैं । तो जिस प्रकार ये लोग प्रसिद्ध चन्द्रप्रभा आदि सुराये होती है उसी प्रकार से मत्ताङ्ग जाति के द्रुमगण भी स्वतः स्वभाव से अनेक प्रकार के अमादक पदार्थों के रूप में परिणत हो जाते हैं इनका यह ऐसा परिणमन तालादि वृक्षों में जैसा उनके अङकुरादिकों में होता हुआ देखा जाता है वैसा इनमें नहीं देखा जाता है किन्तु जब इनके फल पकजाते हैं और वे फुटते हैं तब उनमें से निर्धार की तरह रस झर ने लगता है और उसे पीकर वहां के लोंग आनन्द की मस्ती में झुमने लगते हैं इन वृक्षों के अधोभाग कुश और विल्वादि तृणों से रहित होते हैं जो मनुष्य इनके पास जाकर जिस मादकपदार्थઅને સ્પર્શ વિશિષ્ટ પ્રકારના હોય છે. અને એમના સેવનથી શરીરમાં બળ અને વીર્યનું ઉત્પાદન થાય છે. એ ઘણી પ્રકારની હોય છે, જેમ લેક પ્રસિદ્ધ ચન્દ્રપ્રભા વગેરે સુરાઓ હોય છે. તેમજ મત્તાંગ જાતિના કુમગણ પણ સ્વતઃ સ્વબાવથી અનેક પ્રકારના અમાદક પદાર્થોના રૂપમાં પરિણત થઈ જાય છે. એમનું આ એવું પરિણમન અંકુરાદિકના રૂપમાં તાલાદિ વૃક્ષામાં જોઈ શકાય છે તેવું નથી. પરંતુ જયારે એમના ફૂલે પરિપકવ થઈ જાય છે અને તે ફટે છે ત્યારે તેમનામાંથી નિર્ઝરની જેમ રસ નિરુત થવા લાગે છે. અને તે રસનું પાન કરીને ત્યાંના લોકો આનંદની મસ્તીમાં તરબોળ થઈ જાય છે. આ વૃક્ષોના અધો ભાગ કુશ અને બિવાદિ તૃણાથી વિહીન હોય છે, જે માણસ આ વૃક્ષોની પાસે જઈને જે માદક જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy