SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २०१ इदं सङ्केतवाक्यमपरेष्वपि वक्ष्यमाण द्रुमगणषहनीयम् । व्याख्या चैवम्-यथा-येन प्रकारेण ताः चन्द्रप्रभा मणिशिलिका वरसीधु वरवारुणोसुजात पत्रपुष्पफलचोयनिर्यास सार बहुद्रव्य युक्ति संभारकालसन्धिनासवाः-तत्र-चन्द्रस्वेव प्रभा-कान्तिः यस्याः सा तथा, मणिशिलिका-मणिशिलैव मणिशिलिका सैव तथा, वरसोधु वरं परमं सीधु-मद्य,वर वारुगो-उत्तमवारुणी, सुजातपत्रपुष्पफलचोयनिर्याससाराः सुजातानां सुपरिपाकागतानां पुपाणां फलानां च चोयस्य तदाख्यगन्धद्रव्यविशेषस्य च निर्यासः रसः तेन साराः, तथा बहुद्रव्ययुक्ति सम्भाराः बहूनां द्रव्याणां-रस वर्धकानां या युक्तयः मेलनानि तासां सम्भा र:-समूहो येषु ते तथा कालसन्धि जासवाः काले स्व स्वोचितकाले सन्धिजासवाः आसवाङ्गभूतद्रव्यमेलनजनितमद्यानि ततः पदद्वय पदद्वय सम्मेलनेन कर्मधारयसमासः तथा मधुमेरकरिष्टाभादुग्धजाति प्रसन्नातल्लकशतायु. खजूरो मृद्वोकासार कापिशायन सुपक्वक्षोदरसवरसुराः तत्र मधु-मधविशेषः, मेरकं मद्यविशेषः रिष्टामा रिष्टरत्नवर्णा जम्बूफलकलिकेति प्रसिद्धा, दुग्धजातिः आस्वादतो दुग्धसदृशी प्रसन्ना-सुराविशेषः तल्लकः सुराविशेपा, शतायुः-शतकृत्वः शोधिताऽपि स्व स्वरूपा परित्यागिनी सुराः खजूरी मृद्वीकासारः खर्जूरद्राक्षयोः सारः कापिशायनं-मधविशेषः, सुपकक्षोदरसवरसुराः सुपकः सम्यकपरिपाकप्राप्तो यः क्षोदरसः सुरोत्पादकचूर्णमिलितेक्ष्वादिरसः तन्निष्पन्नाः वरसुरा सर्वेषां पदानां कर्मधारयः, एतेच मद्यविधय मद्यप्रकारा वर्णगन्धरसस्पर्शयुक्ता विशिष्टेन वर्णेन गन्धेन द्रव्यों के मेल से निष्पन्न होते है तथा मधु मेरक, आदि ये भो मद्य जाति के विशेष प्रकार हैं इनमें मधु और मेरक ये मादक पदार्थो के संयोग से बनाये जाते हैं रिष्टाभा नाम की शराब जामुन के फलो से तैयार की जाती है, दुग्ध जाति को जो शराब होती है वह स्वाद में दुग्ध जैसे स्वादवालो होतो हैं प्रसन्ना और तल्लक यह मो एक प्रकार को विशेष शराब होती है सौबा र शोधित हो जाने पर भी जो अपने स्वरूप का परित्याग नहीं करती है उस शराब विशेष का नाम शतायु है खर्जुर और दांखो के रस से जा शराब बनाई जाती है उसका नाम खर्जुरी मृद्ध का सारा है इसी प्रकार एक शराब ऐसी भी होती है जो इक्षु के रस को पकाकर के उससे तैयार की जाती है और इसमें सुरोत्पादक चुर्ण मिलाया जाता है । इन सब सुराविशेषों का वर्ण યથા સમયે આસોપાદક દ્રવ્યોના સામ્મિશ્રણથી નિપન્ન હોય છે. તેમજ મધુમેરક વગેરે એ પણ મદ્ય જાતિના વિશેષ પ્રકારે છે. આમાં મધુ અને મેરક એ માદક પદાર્થોના સંયે ગમાં નિષ્પન્ન થાય છે. રિટાભા નામક શરાબ જાંબુના ફળથી તૈયાર કરવામાં આવે છે. દુગ્ધજાતિની જે શરાબ હોય છે તે સ્વાદમાં દૂધ જેવી સ્વાદવાળી હોય છે. પ્રસન્ન અને તલાક આ પણ એક પ્રકારની શરાબ શેષ છે સો વખત રોધિત થઈ જાય છતાં એ જે પિતાના સ્વ રૂપ ને યથાવત રાખે છે તે શરાબ વિશેષનું નામ શતાયુ છે. ખજૂર અને દ્રાક્ષાના રસથી જે શરાબ તૈયાર કરવામાં આવે છે તેનું નામ ખજૂરી મૃદ્ધીકાસારા છે. આ પ્રમાણે એક શરાબ એવી પણ હોય છે કે જે ઈશુનો રસને પકવી ને તેનાથી તૈયાર કરવામાં આવે છે અને તેમાં સુરોત્પાદક ચૂર્ણ મિશ્રિત કરવામાં આવે છે. આ સર્વ સુરા વિશેષોના વર્ણ ગબ્ધ રસ २६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy