SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ कियद्भिरुच्छ्वासनिःश्वासैरेको मुहूर्त्तो भवतीत्याह 'तिणि सहस्सा' इत्यादि 'तिणि सहस्सा सत्तय सयाई तेवत्तरिं' त्रीणि सहस्राणि सप्त शतानि त्रिसप्ततिः त्रि सप्तत्यधिकसप्तशत्युत्तरसहस्रत्रयसंख्यका 'उसासा' उच्छ्वासा उपलक्षणत्वान्निः श्वासाश्व 'एस मुहूतो' एष मुहूर्त: मुहूर्ताभिधानः कालः 'सव्वेहिं अनंतनाणीहिं' सर्वै अनन्त ज्ञानिभिः अनन्तज्ञानसम्पन्नैर्जिनैः 'भणिओ' भणितः - उक्त इति । 'एएणं एतेन - अनन्तरोक्त स्वरूपेण 'मुहुत्तप्पमाणेणं तीसं' मुहूर्तप्रमाणेन त्रिंशत् - त्रिंशत्संख्यका 'मुहुत्ता' मुहूर्ता: 'अहोरत्तो' अहोरात्रः भवति, 'पण्णरस' पञ्चदश - पञ्चदशसंख्यकाः 'अहोरता' अहोरात्राः एक: 'पक्खो' पक्ष: 'दो पक्खा मासो' द्वौ पक्षौ एको मासः, 'दो मासा उऊ' द्वौ मासौ एकः ऋतुः 'तिष्णि' त्रयः त्रिसंख्यका 'उऊ अयणे' ऋतवः एकमयनम्, 'दो अयणा संवच्छरे' द्वे अपने एकः संवत्सरः, 'पंव संवच्छरिए' पञ्च संवत्सरिकं पञ्च वर्ष परिमितम् एकं 'जुगे' युगम् 'वीसं ''विंशति संख्यकानि 'जुगाई वाससए' युगानि वर्षशतम् 'दस' दश- दशसंख्यानि 'वाससयाई वाससहस्से' वर्षशतानि वर्षसहस्रम् 'सयं वाससहस्साणं वाससयसहस्से' वर्षसहस्राणां शतं वर्षशतसहस्रम् - वर्षलक्षम्, 'चउरासीईवाससयसहस्साई' चतुरशीति वर्षशतसहस्राणि चतुरशीतिवर्ष लक्षाणि 'से एगे पुब्वंगे' तदेकं पूर्वाङ्गम्, 'चउरासीई पुवंगसयसहस्साई' चतुरशीतिः पूर्वाङ्गशतसहस्राणि चतुर शीतलक्षपूर्वाङ्गाणि 'से एगे पुव्वे' तदेकं पूर्वम्, पूर्ववर्ष मानं चैवमभिहितं तथाहि--" पुव्व ऐसे मुहूर्त प्रमाण से ३० मुहूर्त का एक अहोरात्र होता है पन्द्रह अहोरात का एक पक्ष होता है दो पक्ष का एक मास होता है दो मास को एक ऋतु होती है तीन ऋतुओं का एक अयन होता है, दो अयन का एक संवत्सर होता है, “पंच संवच्छरिए जुगे, वींसं जुगाई वाससए, दसवाससयाई वाससहस्से सयं वाससहस्साणं वाससय सहस्से, चउरासीइं वासस्य सहरसाई से एगे पुग्वंगे" पांच संवत्सरों का एक युग होता है. वीस युगो का एक सौ वर्ष होता है, १० सौ वर्षों का एक हजार वर्ष होते हैं, १००एक सौ हजार वर्षों के एक लाख वर्ष होते हैं ८४ लाख वर्षों का एक पूर्वाङ्ग होता है, "चउरासीई पुवंगसय सहस्साईं से एगे पुब्वे, एवं विगुणं विगुणं णेयव्वं तुडिएर अडडे २ अववेर हुहुए२ उप्पले २ पउमे २ ત્ર હોય છે. પ'દુર અહારાત્રના એક પક્ષ હાય છે. એ પક્ષના એક માસ હોય છે. એ માસની એક ઋતુ હાય છે, ત્રણ ઋતુએનુ એક અયન હાય છે, એ અયનેા ના એક સંવત્સર હોય छे. 'पंच सवच्छरिए जुगे, वीसं जुगाई वाससए दसवाससयाई बाससहस्से सयंवास सहस्साणं वाससय सहस्से चउरासी वासस्य सह स्साई से एगे पुग्वंगे" पांथ સંવત્સર ના એક યુગ હેાય છે. વીસ યુગેાના એક સેા વર્ષ હોય છે. ૧૦ સે વર્ષોંના એક હજાર વર્ષ હાય છે. ૧૦૦ હજાર વર્ષોના એક લાખ વર્ષોં હાય છે. ૮૪ લાખ વર્ષોનું' ये पूर्वांग होय छे, 'चउरासीई पुव्वंगसय सहस्साई से एगे पुग्वे एवं विगुणं विगुण यव्वं तुडिए २ अडडे २ अववे २ हुहुए २ उपके २ पउमे २ णलिणे अत्थणिउरे २ अउ C જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy