SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. २० कालस्वरूपम् स्सउ परिमाणं सपरि खलु हुंति कोडिलक्खाओ । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं" छाया-पूर्वस्य तु परिमाणं सप्ततिः खलु भवन्ति कोटिलक्षाणि । षट्पञ्चाशत् सहस्राणि बोद्धव्यानि वर्षकोटीनाम् इति । स्थापना च ७०५६०००००००००० इति । 'एव' एवम्-अनेन प्रकारेण-पूर्वाङ्गपूर्वन्यानेन परं परं त्रुटिताङ्गं त्रुटितम्इत्यादि तदङ्गतल्लक्षणभेदाभ्यां 'विगुणं विगुणं' द्विगुणं द्विगुणं द्विसंख्यकं द्विसंख्यक 'णेयव्वं' नेतव्यं-ज्ञातव्यम् । अयं भावः-"त्रुटितम् अडडम्" इत्यादीनि सूत्रे एकत्वेन निर्दिश्यमानानि त्रयोदशसंख्यास्थानानि सूत्रस्य लाधवप्रधानत्व सूचकानि । द्विगुण द्विगुणमिति तु द्विसंख्यकं द्विसंख्यकमिति परं न तु द्विगुणकारपरम् । ततश्च पूर्वानन्तरं 'तुडिए २' त्रुटिताङ्ग त्रुटितम्, 'अडडे २' अडडाङ्गम् अडडम्, 'अववे २' अववाङ्गम् अववम् 'हुहुए २' हूहुकान हूहुकम्, 'उप्पले २' उत्पलाङ्गम् उत्पलम्, 'पउमे २' पद्माङ्ग पद्मम्, ‘णलिणे २' नलिनाङ्ग नलिनम्, 'अत्थनिउरे २' अर्थनिपूराङ्गम् अर्थनिपूरम्, 'अउए २' अयुताङ्गम् अयुतम् ‘णउए २' नयुताङ्ग नयुत, 'पउए' २' प्रयुताङ्ग णलिणे२ अत्थणिउरे२ अउए२ नउए पउए२ चूलिया२ सीसपहेलियाए२ जाव चउरासीइ सीसपहेलियगसयसहस्साइं सा एगा सीसपहेलिया" ८४ लाखपूर्वाङ्ग का एक पूर्व होता है. पूर्ववर्ष का प्रमाण इस प्रकार से कहा गया है.---"पुवस्स उ परिमाणं सपरि खलु हुति कोडिलक्खाओ, छप्पणं च सहस्सा बोद्धब्बा वासकोडीणं" इनकी स्थापना इस प्रकार हैं७०५६००००००००००। ८४लाख पूर्व का एक त्रुटिताङ्ग होता है, ८४लास्व त्रुटिताङ्ग का एक त्रुटित होता है ८४ लाख त्रुटित का एक अडडाङ्ग होता है ८४ लाख अडडाङ्ग का एक अडड होता है, ८४ लाख अडड का एक अववाङ्ग होता है, ८४लाख अववाङ्ग का एक अवव होता है, ८४ लाख अवव का एक हुहुकाङ्ग होता है, ८४लाख हुहुकान का एक हुहुक होता है, ८४लाख हुहुक का एक उत्पलाङ्ग होता है, ८४लाख उत्पलाङ्ग का एक उत्पल होता है, ८४ लाख उत्पल का एक पद्माङ्ग होता है,८४लाख पद्माङ्ग का एक पद्म होता है, ८४ लाख पद्म का एक नलिनाङ्ग २ नउए २ पउए २ चूलिया ५ सीसपहेलियाए २ जाब चउरासीइ सीसपहेलियंग सय सहस्साई सा एगा सीसपहेलिया" ८४ प पू गाने से पूर्व डाय छ, पूर्ववर्ष प्रमाण मा प्रमाणे ४ाम मावेस छ, “पुव्वस्स उ परिमाण सपरि खलु हुंति कोडि लक्खाओ छप्पण्णं च सहस्सा बोद्धव्वा वासकोडोण" मेमनी स्थापनामा प्रमाणे छ૭૦૫૬૦૦૦૦૦૦૦૦૦૦. ૮૪ લાખ પૂર્વનું એક ત્રુટિતાંગ હોય છે ૮૪ લાખ ત્રુટિતાંગ બરાબર એક એડડાંગ હોય છે. ૮૪ લાખ અડડાંગ બરાબર એક અડડ હોય છે. ૮૪ લાખ અડડનું એક અવવાંગ હોય છે. ૮૪ લાખ અવવાંગ બરાબર એક અવવ હોય છે. ૮૪ લાખ અવવનું એક હહુકાંગ હોય છે. ૮૪ હહુકાંગ બરાબર એક હક હોય છે, ૮૪ લાખ હક બરાબર એક ઉત્પલાંગ હોય છે. ૮૪ લાખ ઉ૫લાંગ બરાબર એક ઉત્પલ હોય છે. ૮૪ લાખ ઉત્પલનું એક પડ્યાંગ હોય છે. ૮૪ લાખ પડ્યાંગ નું એક પદ્ધ હોય છે. ૮૪ લાખ પદ્મનું એક નલિનાંગ હોય છે. ૮૪ લાખ નલિનાંગ બરાબર એક નલિન હોય છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy