SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि० वक्षस्कार सू ० २० कालस्वरूपम् १५१ टीका--जंबुद्दीवेणं भंते ! दीवे' इत्यादि । 'जंबुद्दीवेणं भंते ! दीवे भारहे वासे कइविहे काले पण्णत्ते' जम्बूद्वीपे द्वीपे खलु भदन्त भारते वर्षे कतिविध; कियत्प्रकारकः कालः प्रज्ञप्तः ? भगवानाह-गोयमा ! दुविहे काले पण्णत्ते' हे गौतम ! द्विविधः द्विप्रकारकः कालः प्रज्ञप्तः 'तं जहा ओसप्पिणि काले य' तद्यथा-अवसर्पिणोकाल:-अवसर्पति होयमानीरकत्वेनावसर्पयतिवा क्रमेणाऽऽयुः शरीर प्रभृतिभावान् हासयतीति अवसर्पिणी स चासौ कालश्चेति तथा अस्याः प्रथमतउपादानं प्रज्ञापकापेक्षया बोध्यं, क्षेत्रेषु भरतवत् ! तथा 'उस्सप्पणिकाले य' उत्सर्पिणीकाल:उत्सर्पति-वर्द्धते अरकापेक्षया, उत्सर्पयति क्रमेणाऽऽयुः शरीरादिकान् भावान् वर्द्धयति वेत्युत्सर्पिणी सा चासौ कालश्चत्ति तथा, चकारद्वयमुभयोरपि समानारकता समानपरिमाणतादि सूचनार्थम् । उभयत्र संज्ञात्वाद्भाषितपुंस्कत्वाभावान्न पुंवद्भावः । तत्रावसर्पिणी कालभेदं पृच्छति-'ओसप्पिणि कालेणं भंते कइविहे पण्णत्ते' हे भदन्त अवसर्पिणीकाल: ___ “जबूद्दीवेणं भंते ! दीवे भारहे वासे कइविहे काले पण्णत्ते" इत्यादि । टीकार्थ-हे भदन्त ! जम्बूद्वीप नामके इस द्वीप मे कितने प्रकार का काल कहा गया हैं ? इसके उत्तर मे प्रभुश्री कहते हैं- "गोयमा! दुविहे काले पण्णत्ते" इस जम्बूद्वोपनामके द्वीपमें दो प्रकार का काल कहा गयाहै, “तं जहा" जो इस प्रकार से हैं “ओसप्पिणी काले य उस्सप्पिणी काले य" एक अवसर्पिणीकाल और दूसरा उत्सर्पिणीकालः, जिस काल में कमशः आयु, शरीर आदि हीन होते जाते है- हास को प्राप्त होते रहते हैं ऐसा जो काल है वह अवसर्पिणी काल हैं, प्रज्ञापक की अपेक्षा से इसका प्रथमतः उपादन किया गया है, जैसा कि क्षेत्रों में भरत का प्रथम उपादान किया गया है तथा जिस काल में क्रमशः आयु, शरोर आदि भावों की वृद्धि होती जाती है अथवा जो क्रमशः इन भावों को अरकों की अपेक्षा से बढता जाता है उसका नाम उत्सर्पिणो काल 'जम्बुद्दीवे णं भंते ! दीवे भारहे वासे कइविहे काले पण्णत्ते' इत्यादि सूत्र २०॥ ટીકાર્થ-હે ભદંત! જંબુદ્વીપ નામક આ દ્વીપમાં કેટલા પ્રકાર નો કાળ કહેવામાં આવેલ छ ? नाममा प्रमुडे छे. “गोयमा"!दुविहे काले पण्णत्ते” २५ मूद्रीय नाम दायमा में प्रा२ने। ॥ ४पामा मावस छे. 'तं जहा' ते । प्रमाणे छे. "ओप्पिणो काले य उस्सप्पिणो काले य" मे अक्सपिणी भने मात्र उत्सपिणी ॥ २ मा કમશઃ આયુ, શરીર વગેરે હીન થતા જાય છે. હાલ થતા જાય છે. એવો જે કાળ છે તે અવસર્પિણી કાળ છે. પ્રજ્ઞાપકની અપેક્ષાએ આનું પ્રથમતઃ ઉપાદાન કરવામાં આવેલ છે. જેવું કે ક્ષેત્રો માં ભારતનું પ્રથમ ઉપાદાન કરવામાં આવેલ છે. તેમજ જે કાળમાં કમશઃ આયુ શરીર વગેરે ભાવોની વૃદ્ધિ થતી જાય છે અથવા જે કમશઃ એ ભાવોને અરકોની અપે. ક્ષાએ વધારતા જાય છે. તે કાળનું નામ ઉત્સર્પિણી કાળ છે. અહીં જે બે “ચ” આવ્યા છે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy