SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५० जम्बूद्वीपप्रज्ञप्तिसूत्रे निउरे २ अउए २ नउए २ चूलिया २ सीसपहेलिया २ जाव चउरा सीइसीसपहेलियग सय सहस्साईं सा एगा सीसपहेलिया । एताव ताव गणिताaara गणिस्स विसए, तेण परं ओवमि || सू० २० || छाया - जम्बूद्वीपे खलु भदन्त ! द्वोपे भारते वर्षे कतिविधः कालः प्रज्ञप्तः ? गौतम ! द्विविधः कालः प्रज्ञप्तः तद्यथा अवसर्पिणीकाल: १, उत्सर्पिणोकोलश्च २, अवसर्पिणोकालः खलु भदन्त कतिबिधः प्रज्ञप्तः ? गौतम षइविधः प्रज्ञप्तः तद्यथा सुषमसुषमाकालः १, सुपमाकालः २, सुषम दुष्षमा कालः ३, दुष्षमसुषमाकालः ४, दुष्षमाकालः ५, दुष्षम दुष्षमाकालः ६, उत्सर्पिणोकालः खलु भदन्त कतिविधः प्रज्ञप्तः गौतम षडूविधः प्रज्ञप्तः, तद्यथा दुष्षमदु माकालः १ यावत् सुषमसुषमाकालः ६ एकैकस्य खलु भदन्त मुहर्त्तस्य कियत्यउच्छ्रवा साद्धा व्याख्याताः, गौतम असंख्येयानां समयानां समुदयसमितिसमागमेन सा एका आवलिकेति उच्यते, संख्येयाः आवलिकाः उच्छ्वासः, संख्येयाः आवलिकाः निःश्वासः । दृष्टस्य अनवग्लानस्य निरुपक्लिष्टस्य जन्तोः । एक उच्छ्बासनिःश्वासः एष प्राण इत्युच्यते ॥ १ ॥ सप्त प्राणाः स स्तोकः सप्त स्तोकाः स लवः । लवानां सप्त सप्तत्या, एष मुहूर्त्त इत्याख्यातः ॥ २ ॥ त्रीणि च सहस्राणि सप्त च शतानि त्रिसप्ततिश्च उच्छ्रवासाः । एष मुहूर्तों भणित; सर्वैरनन्तज्ञानिभिः ॥ ३॥ एतेन मुहूर्त्तप्रमाणेन त्रिशन्मुहर्त्ता अहोरात्रः पच्चदश अहोरात्राः पक्षः, द्वौ पक्षौ मासः मास ऋतुः त्रय ऋतवोऽयनम् द्वे अयने संवत्सरः पञ्च संवत्सरिकं युगं विशतिर्यु - गानि वर्षशतम् दशवर्षशतानि वर्षसहस्त्र, शतं वर्ष सहस्राणां चतुरशीतिर्वर्षशतसहस्राणि तर्क पूर्वाङ्गं चतुरशीतिः पूर्वाङ्गशतसहस्राणि तदेक पूर्वम्, एवं द्विगुणं द्विगुणं नेतव्यं त्रुटितम् २, अववम् २, हुहुकम् २, उत्पलम् २ षद्मम् २ नलिनम् २, अर्थनिपूरम् २, अयुतम् २, नयुतम् २, प्रयुतम् २, चूलिका २, शीर्षप्रहेलिका २ यावच्चतुरशीतिशोष प्रहेलिकाङ्गतसवस्राणि सा एका शीर्षप्रहेलिका । एतावत् तावद् गणितम् एतावान् तावद् गणितस्य विषयः ततः परम् औपमिकम् ॥ २० ॥ कालाधिकार अवस्थित और अनवस्थित काल के भेद से क्षेत्रों के दो प्रकारों को जानते हुए भी गौतम स्वामी साक्षात् शुभ भावों का यहां ह्रास देखकर संभाव्यमान अनवस्थित काल को लक्ष्य में लेकरके प्रभू से पूछते हैं- अवाधिकार-छे અવસ્થિત અને અનવસ્થિત કાળના બેટ્ઠથી ક્ષેત્રો ના બે પ્રકારોને જાણવા છતાએ ગૌતમ સ્વામી સાક્ષાત્ શુભ ભાવાના અહીં હાસ જોઈને સંભાળ્યમાન અનવસ્થિત કાળ ને લક્ષ્ય માં રાખી ને પ્રભુને પ્રશ્ન કરે છે— જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy