SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४९ प्रकाशिका टीका द्वि० वक्षस्कार सू ० २० कालस्वरूपम् कालाधिकारः-- अथ द्वितीयवक्षस्कारवर्णनम्--- क्षेत्राणि अवस्थितानवस्थितकालभेदेन द्विधा जानन्नपीह साक्षादपगच्छतः शुभान्भावान् दृष्ट्वा पारिशेष्यासंभाव्यमानमनवस्थितकालमभिप्रेत्य पृच्छति-- मूलम्-जंबुद्दीवे णं भंते ! दीवे भार हे वासे कइविहे काले पण्णत्ते गोयमा ! दुविहे काले पण्णत्ते, तं जहा–ओसप्पिणिकाले य उस्सप्पिणिकाले य, ओसप्पिणि कालेणं भंते ! कइविहे पण्णत्ते ? गोयमा छबिहे पण्णत्ते तं जहा-सुसमसुसमा काले णे सुसमाकाले २ सुसम दुस्समकाले३ दुस्सम सुसमाकाले ४ दुस्समा काले ५ दुस्सम दुस्समा काले ६ उस्सप्पिणि काले णं भंते ! कइविहे पण्णत्ते ! गोयमा ! छविहे पण्णत्ते, तं जहा-दुस्समदुस्समाकाले १ जाव सुसमसु. समाकाले ६ । एगमेगस्स णं भंते ! मुहुत्तस्स केवइया उस्सासद्धाविया हिया ? गोयमा ! असंखिज्जाणं समयाणं समुदयसमिइ समागमेणं सा एगा आवलियत्ति वुच्चइ, संखिज्जाओ आवलियाओ उसासो संखिज्जाओ आवलियाओ नीसासा । हेट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो । एगे उसासनीसासे, एस पाणुत्ति वुच्चइ ॥१॥ सत्त पाणूइं से थावे. सत्त थोवाइं से लवे । लवानां सत्तहत्तरीए, एस मुहुत्तेत्ति आहिए ॥२॥ तिण्णि सहस्सा सत्त य सयाई तेवत्तरिंच उसासा । एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणाहिं ॥३॥ एएणं मुहुतप्पमाणेणं तीसं मुहुत्ता अहोरत्तो, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उउ, तिण्णि उउ अयणे, दो अयणा संवच्छरे, पंच संवच्छरिए जुगे, वीसं जुगाई वाससए, दस वाससयाई वाससहस्से, सयं वाससहस्साणं वाससहस्से, चउरासीइं वाससयसहस्साइं से एगे पुवंगे, चउरासीई पुव्वंगसयसहस्साइं से एगे पुव्वे, एवं विगुणं विगुणं णेयव्वं तुडिए २ अडडे२ अववे २ हुहुए २ उप्पले २ पउमे २ णलिणे २ अत्थ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy