SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अष्टादश द्विनवत्यधिकानि योजनशतानि सप्त च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आय मेन । तस्य जीवा उत्तरेण प्राचीनप्रतीचीनाऽऽयता द्विधा लवणसमुद्र ं स्पृष्टा तथैव यावत् चतुर्दशयोजनसहस्राणि चत्वारि च एक सप्तत्यधिकानि योजनशतानि षट्च एकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषोनान् आयामेन प्रज्ञप्ता । तस्याः धनुष्पृष्ठं दक्षिणेन चतुर्दशयोजन सहस्राणि पञ्च अष्टाविंशानि योजनशतानि एकादश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण ! उत्तरार्द्ध'भरतस्य खलु भदन्त ? वर्षस्य कीदृशकः आकार भावप्रत्यवतारः प्रज्ञप्तः १ गौतम ! बहुलमरमणीयो भूमिभागः प्रज्ञप्तः स यथानामकः आलिङ्गपुष्करभिति वा यावत् कुत्रिमैश्चैव अकृत्रिमैश्चैव । उत्तरार्ध भरते खलु भदन्त ! वर्षे मनुजानां कोदृशकः आकारभाव प्रत्यवतारः ? गौतम ते खलु मनुजा बहुसंहनना यावत् अप्येकके सिद्धयन्ति यावत् सर्वदुःखानामन्तं कुर्वन्ति ॥ १८ ॥ टीका- 'कहि णं भंते !" इत्यादि । 'कहि णं भंते ! जंबुद्दीवे दीवे- उत्तरभरहे णामं वासे पण्णत्ते' हे भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरतं नाम वर्षे खलु का प्रज्ञप्तम् ? भगवानाह - 'गोयमा ! चुल्लहिमवंतस्स' हे गौतम! क्षुद्रहिमवतः - लघु हिमवतः 'वासहरपव्वयस्स दाहिणेणं' वर्षधर पर्वतस्य दक्षिणेन - दक्षिणस्यां दिशि 'वेयड्ढस्स पव्वयस्स उत्तरेणं' वैताव्यस्य पर्वतस्य उत्तरेण - उत्तरस्यां दिशि 'पुरस्थिमलवणसमुहस्स' पौरस्त्यलवण समुद्रस्य पूर्वदिग्वतिलवणसमुद्रस्य ' पच्चत्थिमेणं' पाश्चात्येन - पश्चिमायां दिशि पच्च स्थिमलवण उत्तरार्ध भरतके स्वरूप का प्रतिपादन 'कहिणं भंते! जंबुद्दीवे दीवे उत्तरइढ भरहे णामं वासे पण्णत्ते' इत्यादि । टीकार्थ- गौतमस्वामी ने प्रभु से ऐसा पूछा है है भदन्त ! इस जम्बूद्वीप नामके द्वीप में उत्तरार्ध भरतक्षेत्र कहां पर कहा गया है? इसके उत्तर प्रभु कहते है 'गोयमा! चुल्लहिमवंतरस वा सहरपव्वयस्स दाहिणेणं वेयड्ढस्स पव्वयस्स उत्तरेणं पुरस्थिमलवण समुदस्स पच्चरिथमेणं पच्चत्थिमलवणसमुद्दस्स पूरत्थिमेणं एस्थ णं जंबुद्दीवे दीवे उत्तरड्ढे मरहे णामं वासे पण्णत्ते' हे गौतम! लघुहिमवान् वर्षघर पर्वत की दक्षिण दिशा में एवं वैतादयपर्वत की उत्तरदिशामें तथा पूर्वदिग्वर्तीलवण समुद्र को पश्चिमदिशामें एवं पाश्चात्यलवणसमुद्र को पूर्वदिशा में ઉત્તરાદ્ધ ભરતના સ્વરૂપનું પ્રતિપાદન- - 'कहिणं भते ! जम्बुद्दीवे दीवे उत्तरइढभरहे णामं कासे पण्णत्ते' इत्यादि सूत्र ॥१८॥ ટીકા”-ગૌતમે પ્રભુને એવી રીતે પ્રશ્ન કર્યાં છે કે હે ભઈ ત ! આ જ ખૂદ્દીપ નામક દ્વીપમાં उत्तराध भरत क्षेत्र या स्थणे यावेस छे ? खाना नवायां प्रलु उहे छे. "गोयमा ! क्षुल्लहिमवतस्स वासहरपण्ययस्स दाहिणेणं वेयइटस्स पव्वयस्स उत्तरेणं पुरात्थिमलवण समुहस्स पच्चत्थिमेण एत्थणं जम्बुद्दीवे दोवे उत्तरडूढ़भरहे णामं वासे पण्णत्ते" हे गौतम! લઘુહિમવાન વધર પર્વતની દક્ષિણ દિશામાં અને વૈતાઢય પર્યંતની ઉત્તર દિશામાં તથા પૂર્વ દિગ્વતી' લવણ સમુદ્રની પશ્ચિમ દિશામાં અને પાશ્ચાત્ય લવણ સમુદ્રની પૂર્વ દિશામાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy