SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३५ प्रकाशिका टीका सू० १८ उत्तरभरतार्द्धस्वरूपनिरूपणम् समुहस्स पुरथिमेणं' पाश्चात्यलवणसमुद्रस्य पौरस्त्येन-पूर्वस्यां दिशि 'एत्य गं जंबुद्दीवे दोवे उत्तरडूढभरहे णामं वासे पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वीपे उत्तराईभरतं नाम वर्ष प्रज्ञप्तम्, तच्च कीदृशमिति जिज्ञासायामायामप्रमाणादिना तद्वर्णयति-'पाईणपडीणायए' प्राचीनप्रतीचीनाऽऽयत पूर्वपश्चिमयोदिशोरायतं-दीर्घम् 'उदीणदाहिण बित्थिण्णे' उदीचीनदक्षिणविस्तीर्ण-उत्तरदक्षिणयोर्दिशोविस्तारयुक्तम्, 'पलियंकसंठिए' पर्यङ्कसंस्थितं-पयङ्कासनसंस्थानेन संस्थितम्, 'दुहा लवणसमुई पुढे' द्विधा लवणसमुद्रं स्पृष्टम्, तथाहि 'पुरथिमिल्लाए' पौरस्त्यया पूर्वदिग्भवया 'कोडीए कोटया-अग्रभागेन 'पुरथिमिल्लं' पौरस्त्थं पूर्वदिग्भवं 'लवणसमुई पुढे' लवणसमुद्रं स्पृष्ट 'पच्चस्थिमिल्लाए' पाश्चात्यया-पश्चिमदिग्भवया 'कोडीए' कोटया 'पच्च. थिमिल्लं लवणसमुई पुढे' पश्चिमलवणसमुद्रं स्पृष्टम्, गंगासिंधुहिं महाणईहिं तिभागएविभत्ते' गङ्गासिन्धुभ्यां महानदीभ्यां त्रिभागविभक्तं-त्रिभिर्भागैविभक्तम्, तत्रैवं भागत्रयं बोध्य-पूर्वभागो लवणसमुद्रं संगतया गंगामहानद्या कृतः, पश्चिममागो लवणसमुद्रं संगतया सिन्धुमहानद्या कृतः, मध्यभागो गङ्गासिन्धुकत इति । तथा 'दोणि जम्बूद्वीप नामक द्वीप में उत्तरार्धं भरतक्षेत्र कहा गया है यह क्षेत्र-"पाडीण पडी णायए उदीणदाहिणवित्थिण्णे पलीअंकसंठिए दुहा लवणसमुदं पुढे पच्चत्थिमिल्लाए कोडीए पच्चथिमिलं लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोण्णि अद्वतीसं जोयणसए तिण्णि य एगूणविसइभागे जोयणस्स विक्खंभेणं " यह पूर्व एवं पश्चिम दिशा में लम्बा है उत्तर और दक्षिणदिशा में विस्तारयुक्त है पर्यङ्कासन संस्थान से संस्थित है पूर्वदिग्वर्ती कोटि से पूर्वदिग्वर्ती लवण समुद्र को और पश्चिम दिग्वर्ती कोटि से पश्चिम लवण समुद्र को स्पर्श कर रहा है गंगा और सिन्धु इन दो महान लवण समुद्र में मिलने वाली गंगा महानदी ने पूर्वभाग कियाहै, लवण समुद्र में मिलने वाली सिन्धु महानदी ने इसका पश्चिम भाग किया है एवं गंगा और सिन्धु इन दोनोने इसका मध्यभाग किया है, इसका विस्तार पद्वीप नाममा उत्तराध बरतत्र मावत छ. मात्र 'पाडीण पडीणायए उटीणटाहिणवित्थिण्णे पलि अंकसंठिए दुहा लवणसमूह परे पनि कीडोए पुरथिमिल्लं लवणासमुई पुढे पच्चस्थिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुढे गंगासिंधूहि महाणहि तिभागपविभत्ते दोणि अडतीसे जोयणसए तिण्णिय एगूणवोसइ भागे जोयणस विक्खंभेण" मा पूतभविस દિશામાં લાંબુ છે. ઉત્તર અને દક્ષિણ દિશામાં વિસ્તારયુક્ત છે. પર્યકાસન સંસ્થાનથી સંસ્થિત છે. પૂર્વ દિવતી કેટથી પૂર્વદિવતી લવણ સમુદ્રને અને પશ્ચિમ દિગ્વતી કેટિણી પશ્ચિમ લવણ સમુદ્રને આ ૫રી રહેલ છે. ગંગા અને સિધુ એ બે મહા નદીઓ એ એને ત્રણ વિભાગોમાં વિભક્ત કરેલ છે. લવણ સમુદ્રમાં મળનારી મહા નદી ગંગાએ અને પૂર્વ ભાગ કર્યો છે, લવણ સમુદ્રમાં મળનારી મહાનદી સિધુએ આનો પશ્ચિમ ભાગ કર્યો છે. અને ગંગા અને સિધુએ આને મધ્યભાગ કર્યો છે. આ વિસ્તાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy