SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३३ प्रकाशिका टीका सू० १८ उत्तरभरतार्द्धस्वरूपनिरूपणम् पण्णते ? गोयमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं वेयड्डस्स पव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरड्वभरहे णामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणवित्थिण्णे पलिअंकसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे पच्चथिमिल्लाए कोडीए पच्च. थिमिल्लं लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोणि अट्ठ तीसे जोयणसए तिण्णि य एगूणवीसइभागे जोयणस्स विक्खंभेणं तस्स वाहा पुरथिमपच्चत्थिमेणं अट्ठारसवाणउए जोयणसए सत्त य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा तहेव जाव चोदस जोयणसहस्साई चत्तारिय एक्कहत्तरे जोयणसए छच्च एगूणवीइभाए जोयणस्स किंचिविसेसूणे आयामेणं पण्णत्तो। तीसे धणुपुढे दहिणेणं चोद्दसजोयणसहस्साइं पंच अट्ठावीसे जोयणसए एकारस य एगूण वीसइभाए जोयणस्स परिक्खेवेणं । उत्तरड्डभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! वहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिंचेव अकित्तिमेहिंचेव । उत्तरड्ड भरहेण भंते ! वासे मणुयाण केरिसए आयारभाव पडोयारे पण्णत्ते ? गोयमा ! तेणं मणुया बहु संघयणा जाव अप्पेगइया सिझंति जाव सब्ब दुक्खाणमंतं करेंति ॥सू० १०॥ छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरतं नाम वर्ष प्रज्ञप्तम् ? गौतम क्षुद्रहिमवतो वर्ष धरपर्वतस्य दक्षिणेन वैताव्यस्य पर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य ताश्चोत्येन पाश्चात्यलवणसमुद्गस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वोपे उत्तराद्ध भरतं नाम वर्ष प्रज्ञप्तम, प्राचीनप्रतीचीनाऽऽयतम्, उदीचीनदक्षिणविस्तीर्ण पर्यङ्कसंस्थितं द्विधा लवणसमुद्रं स्पृष्टं पौरस्त्यया कोट्या पौरस्त्यं लवणसमुद्रं स्पृष्टं पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टं गङ्गासिन्धुभ्यां महानदीभ्यां त्रिभागप्रविभक्तं द्वे अष्ठात्रिशे योजनशते त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्मेण । तस्य बाहा पौरस्त्यपाश्चात्येन જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy