SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे लक्ष्णः तपनीयवालुकामस्तटः सुखस्पर्शः सश्रीकः इत्येषां संग्रहः, व्याख्या च राजप्रश्नीयस्त्रस्यैकोनषष्ठितमसूत्रस्य मत्कृतसुबोधिनी टीकातोऽवसेया। अथ तस्य प्रासादाबतंसकस्यान्तवर्तिवस्तु वर्णयति-तस्सणं पासायवडिसगस्स बहुमज्झदेसभाए' तस्य खलु प्रासादावतंसकस्य बहुमध्यदेशभागे-अत्यन्त मध्यभागे 'एत्थ णं महं एगा मणिपेढिया पण्णत्ता' अत्र खलु महती विशाला एका मणिपीठिका प्रज्ञप्ता, सा-मणिपीठिका पंचधणूसयाई आयामविखंभेणं' पश्चधनुःशतानि आयामविष्कम्भेण-दैर्ध्यविस्ताराभ्याम् 'अइढाइज्जाई धणूसयाइं बाहल्लेणं' अर्द्धतृतीयानि धनुः शतानि बाहल्येन-सर्वात्मना रत्नमयी-'तीसेण' तस्याः-अनन्तरोतायाः खलु 'मणिपेढियाए उप्पि सीहासणं पण्णत्तं' मणिपोठिकायाः उपरि सिंहासनं प्रज्ञप्तम् । तच्च सिंहासनं 'सपरिवारं' सपरिवारं-दक्षिणार्द्धभरतकूटाधिष्ठात सामानिकादि देवोपवेशनयोग्यभद्रासनसहितं 'भाणियध्वं' भणितव्यं वक्तव्यम् । _ अथ दक्षिणार्द्धभरतकूटस्यान्वर्थनामतां प्रश्नोत्तराभ्यां दर्शयितुमाह-'से केणटेणं कृतः, अन्तर्बहिश्च श्लक्ष्णः, तपनीयबालुकाप्रस्तरः, सुखस्पर्शः, सश्रीकः' इस पूरे पाठ का संग्रह हुआ है. इस सूत्रपाठ की व्याख्या हमने राजप्रश्ननीय सूत्र के ५८ वे सूत्र की सुबोधिनी टीका में कर दी है अतः वही से इसे जानलेना चाहिये., "तस्सणं पासायवडिंसगस्स बहु मज्झ देसभाए एत्थणं महं एगा मणिपेढिया पण्णत्ता" उस प्रासादावतंसक के ठीक मध्यभाग मे एक विशाल मणिपीठिका कही गई हैं "पंचधणूसयाई आयामविक्खंभेणं अड्ढाइज्जाई धणुसयाई बाहल्लेणं, सव्वमणिमई' यह मणिपीठिका लम्बाई में पांच सौ धनुष की है तथा इसकी मोटाई अढाई सौ धनुष की है यह मणिपीठिका सर्वात्मना रत्नमय है "तीसेणं मणिपेढियाए उप्पिं सीहासणं पण्णत्तं, सपरिवारं भाणियव्वं" इस मणिपोठिका के ऊपर एक सिंहासन कहा गया है इस सिंहासन के वर्णन में “यह सिंहासन दक्षिणार्ध भरतकूट के अधिष्ठायक देव के जो सामानिक आदि देव है उनके उपवेशन के योग्य भद्रासनों से सहित है,; ऐसा कथन સમસ્ત પાઠને સંગ્રહ થયેલ છે. આ સૂત્ર પાઠની વ્યાખ્યા અમે રાજપ્રશની ય સૂત્રના ५८मा सूत्रनी सुमोधिनी राम ४ी छे. तेथी (ज्ञासुमे त्यांची ordeta. "तस्स णं पासायवडिंसगस्स बहुमज्झदेसभाए पत्थणं महं एगा मणिपेढिया पण्णत्ता" त प्रासाहात सन १५२ मध्यभागमा से विशाल माथीl831 छ. 'पंचधणसयाई आयामविक्खंमेणं अड्ढाइज्जाई धणूसयाई बाहल्लेणं सव्व मणिमई" मा मणिपा। લંબાઈ ચેડાઈમાં પાંચસો ધનુષ જેટલી છે. આ મણિપીઠિકા સર્વાત્મના રત્નમય છે. 'तीसेणं मणिपेढियाए उपि सीहासणं पण्णत्त सपरिवार भाणिमवं" मा मणिपानी ઉપર એક સિંહાસન છે. આ સિંહાસનના વર્ણનમાં “આ સિંહાસન દક્ષિણાઈ ભરત કુટના અધિષ્ઠાયક દેવના જે સામાજિક આદિ દે છે તેમની ઉપરેશન માટે ગ્ય मद्रासनाथा समाहित छ.” से स्थन ४२९ नये. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy