SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १६ दक्षिणार्द्धभरतकूटनिरूपणम् १२३ भंते !' हे भदन्त ! तत् कूटं केनार्थेन केन प्रकारेण 'दाहिणड्ढभरहकडे दाहिणड्ढभरहकूडे' दक्षिणा भरतकूटं दक्षिणार्द्धभरतकटम् ‘एवं बुच्चई' एवम् -इत्थम् उच्यते -प्रज्ञाप्यते ! भगवानाह-'गोयमा' दाहिणड्ढभरहकूडेणं दाहिणड्ढभरहे णामं देवे' हे गौतम ! दक्षिणा भरतकूटे खलु दक्षिणार्द्धभरतो नाम देवः-तदधिष्ठातृदेवः 'परिवसई' परिवसतीत्युत्तरेणान्वयः, स-च कीदृशः ? इत्याह-'महिड्ढिए जाव पलिओवमटिइए' महद्धिको यावत् पल्योपमस्थितिकः, इति । महर्द्धिक इति समारभ्य पल्योपमस्थितिक इति पर्यन्तानां देवविशेषणवाचकानां पदानां संग्रहोऽस्यैवाष्टमसूत्रे विलोकनीयो व्याख्याऽपि तत एव बोध्येति । 'से गं' स–पूर्वोक्तः दक्षिणार्द्धभरतनामा देवः खलु 'तत्थ' तत्र-दक्षिणार्द्धभरतकूटे विहरतीति परेणान्ययः, स किं कुर्वन् विहरतीत्याह-'च उण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं' चतुसृणां सामानिक-साहस्रीणां सपरिवाराणां चतसृणामग्रमहिषीणां प्रधानमहिषीणाम् 'तिण्हं' तिसृणाम् आभ्यन्तरिकमध्यमबाह्यानां परिसाणं' परिषदां-सभानां 'सत्तण्हं' सप्तानां हयगजरथपदाति महिपगन्धर्वनाटयलक्षणानाम् 'अणियाणं' अनीकानां-सैन्यानाम् 'सत्तण्ह' अणियाहिवईणं' सप्तानाम् अनीकाधिपतीनां-सेनाधिपतीनाम् ‘सोलसण्हं कर लेना चाहिए । “से केणद्वेणं भंते! एवं वुच्चइ दाहिणइढ़भरहक्डे २' हे भदन्त ! इस कूटका नाम दक्षिणार्ध भरतकूट ऐसा किस कारण से हुआ है ? इसके उत्तर में प्रभु कहते हैं"गोयमा ! दाहिणभरहकूडेणं दाहिणभरहे णामं देवे महिड्ढिए जाय पलिओवमट्ठिईए परिवसइ' हे गौतम ! इस कूट का नाम दक्षिणार्धे भरतकट इसलिये कहा गया है कि इस पर दक्षिणाधभरत नाम का एक देव रहता है. यह महर्द्धिक यावत् पल्योपम की स्थिति वाला है. यहां इस देव के वर्णन में महर्द्धिक पद से लेकर पल्योपमस्थितिक पद के भीतर जितने भी देव विशेषणवाचक पद आयेहैं उन सब का संग्रह इसी सूत्र के ८वे सूत्र में देख लेना चाहिये. “से णं तत्य च उण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं, सपरिबाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं सोलसण्हं आय___'से केणटूठेण भंते एवं वुच्चइ दाहिणडूढभरहकूडे २” हे महत! साटनु नाम क्षि भरत ५८ वी शत प्रसिद्ध थयुग माना समां प्रभु हे छ. गोयमा ! दाहिणद्धभरहक्डे णं दाहिणद्धभरहे णाम देवे महिइढिए जाव पलिओवमठिईए परिवसई" હે ગૌતમ ! આ ફૂટનું નામ દક્ષિણા ભરત કૂટ એટલા માટે પ્રસિદ્ધ થયું કે આ કુટ પર દક્ષિણાર્ધ ભરત નામે એક દેવ રહે છે. આ દેવ મહદ્ધિક છે યાવત પોપમની સ્થિતિવાળે છે. અહીં આ દેવના વર્ણનમાં મહદ્ધિક પદથી લઈને પાપમાસ્થિતિ સુધી જેટલા દેવવિશેષણ વાચક પદે આવેલા છે. તે સર્વનો સંગ્રહ આ સૂત્રનામા સૂત્રમાં જઈ सेवा. "से ण तत्थ चउण्हं सामाणियसाहस्लोणं च उण्हं अग्गमहिसीण सपरिवाराणं तिह परिसाण सत्तण्ह अणियाण सत्तण्ह अणियाहिबईण सोलसण्हं आयरक्खदेवसाहस्सीणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy