SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १६ दक्षिणार्द्ध भरत कूट निरूपणम् सर्वोऽपि पदसमूहः सङ्ग्राह्यः इति सूचयितुमाह- 'जाव तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए ' यावत् तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे इति - एतद्वयाख्या पञ्चदशसूत्रे गता । 'एत्थण' अत्र इह दक्षिणार्द्ध भरतकूटस्य बहुसमरमणीय भूमिभागस्य बहुमध्यदेशभागे खलु 'महं एगे' एको महान् -'पासायवडिसए' प्रासादावतंसकः - प्रासादश्रेष्ठः 'पण्णत्ते' प्रज्ञप्तः । स च 'कोसं ' क्रोश-कोशप्रमाणम् ‘उड्ढं उच्चत्तेणं' ऊर्ध्वम् उच्चत्वेन 'अद्धकोस' अर्द्धक्रोश -क्रोशस्यार्द्धम् 'विक्ख भेण ' विष्कम्भेण - विस्तारेण तथा 'अन्भुग्गयमूसिय पहसिय' अभ्युदतोच्छ्रितप्रहसितः अभ्युद्गतोच्छ्रित:- अत्युच्चः प्रहसितः -श्वेतोज्वलप्रभया हसन्निव तथा 'जाव पासाईए' यावत् प्रासादीयः दर्शनीयः अभिरूपः प्रतिरूपः इति अत्र यावत्पदेन "विविधमणिरत्नभक्तिचित्रः, वातोद्धूतविजयवैजयन्ती पताकाच्छत्रकलितः, तुङ्गः गगनतलमजुलिखच्छिखरः' जालान्तररत्नः, पञ्जरोन्मीलितः इव मणिकनकस्तूपिकाकः विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्र चित्रः नानामणिदामालंकृतः अन्तर्बहिश्च १२१ प्रमाण सिद्धायतन कूट की ऊँचाई बराबर कहा गया है अर्थात् एक कोश अधिक ६ योजन की इसकी ऊँचाई है. सिद्धायतन कूट की ऊँचाई का प्रमाण १३ वें सूत्र में कहा है। इस द्वितीयकूट के बहुसमरमणीय भूमिभाग के ठीक बीच में एक विशाल प्रासादावतंसक कहा गया है "कोसं उडूढं उच्चत्तेणं, अद्वकोसं विक्खंभेणं, अब्भुग्गयमूसियपहसिए जाव पासाईए ४' यह प्रासादावतंसक श्रेष्ठ प्रासाद एक कोश का ऊँचा है और आधे कोश का विस्तार वाला है. तथा यह बहुत ही अधिक ऊँचा है. और अपनी श्वेत उज्ज्वलप्रभा से हँस सा रहा है ऐसा प्रतीत होता है. यावत् यह प्रासादीय है, दर्शनीय है, अभिरूप और प्रतिरूप है. यहां यावत्पद से "विविधमणिरत्नभक्तिचित्रः, वातघ्त विजय वैजन्ती पताकाच्छत्रकलितः तुङ्गः, गगनतलमनुलिखच्छिखरः, जालान्तररत्नः, पञ्जरोन्मीलितइव मणिकनकस्तूपिकाकः, विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रः, नानामणिदामालं कोस उडूढं उच्चतेणं अद्धकोस विक्खंभेण अन्भुग्गममूसियषहसिए जाव पासाइए ४" આા પ્રાસાદાવત'સક-શ્રેષ્ઠ પ્રાસાદ એક ગાઉ જેટલા ઉંચા છે અને અર્ધા ગાઉ એટલે વિસ્તાર વાળે છે તેમજ આખૂબજ વધારે ઉચા છે. આ પેાતાની શ્વેત ઉજ્જવલ પ્રભાથી હસતા હાય તેમ લાગે છે. યાવત્ આ પ્રાસાદીય છે દર્શનીય છે. અભિરૂપ છે अतिश्य छे. अहीं यावत् पथी', विविध मणिरत्नभक्तिचित्रः वातोद्धूतविजयवैजयन्ती पताकाच्छत्रकलितः तुङ्गः गगनतलमनुलिखच्छिखरः जालान्तररत्नः पञ्जरोन्मीलित इव मणिकनकस्तूपिकाकः विकसितशतपश्पुण्डरीकतिलकरत्नार्द्धचन्द्र चित्रः नानामणि दामालङ्कतः अन्तर्वहिश्च श्लक्ष्णः तपनीयबालुकाप्रस्तटः सुखस्पर्शः समीकः " २५ १६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy