________________
१२०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
टीका-- 'कहि णं भंते ! वेयंइढे' इत्यादि ।
गौतमः श्रीमहावारस्वामिनं पृच्छति - 'कहि णं भंते ! वेयड्ढे पञ्चए दाहिणड्ढ भरह कूडे णामं कूडे पण्णत्ते' हे भदन्त ! क - कुत्र खलु वैताढये पर्वते दक्षिणार्द्ध भरत कूटं नाम कूटं प्रज्ञ प्तम्, भगवानाह - 'गोयमा ! खंडप्पवायकूडस्स' हे गौतम ! खण्डप्रपात कूटस्य - खण्ड प्रपात - गुहाकूटस्य 'पुरस्थिमेणं' पौरस्त्येन - पूर्वस्यां दिशि 'सिद्धाययणकूडस्स' सिद्धायतनकूटस्य वैताढ्यपर्वतीयप्रथमकूटस्य 'पच्चत्थिमेण' पाश्वाच्येन पश्चिमायां दिशि 'एत्थ णंdescore' अत्र खलु वैताढ्यपर्वते - वैताढ्यपर्वतोपरि ' दाहिणड्ढ भरह कूड णामं कूडे पण्णत्ते' दक्षिणार्ड भरतकूटं नाम कूटं प्रज्ञप्तम् । तत् कीदृशम् ? इति जिज्ञासायामाह - सिद्धाययणकूड प्प माणसरिसे' सिद्धायतन कूटप्रमाणसदृशं सिद्धायतनकूटस्य यत् प्रमाणं षट् सक्रोशानि योजनानि ऊर्ध्वपुच्चत्वेन इत्यादि वर्णकेनोक्तं त्रयोदशसूत्रे तेन सदृशं तत्प्रमाणसदृशप्रमाणकम् सिद्धायतनकूटस्य यत्प्रमाणं तदेवदक्षिणार्ध भरत कूटस्यापि प्रमाणमिति भावः । एवं च षट् सक्रोशानीत्यारभ्य तस्य खलु इत्यादि पर्यन्तः
दक्षिणा द्वै भरतकूट का स्वरूप कथन-
'कहिणं भंते! वेयडूढे पव्वए दाहिणड्ढे भरहकूडे णामं कूडे पण्णत्ते" इत्यादि ।
टीकार्थ - इस सूत्र द्वारा श्रीगौतमस्वामी ने प्रभु श्रीमहावीरस्वामी से ऐसा पूछा है - है भदन्त ! वैताढ्यपर्वत के ऊपर दक्षिणार्द्ध भरतकूट नामक कूट कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते है "गोयमा' खंडप्पवायकूडस्स पुरत्थिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं एत्थणं वेयड्ढपव्वए दाहिणड्ढरहकूडे णामं कूडे पण्णत्ते" हे गौतम! खंडप्रपात कूट की पूर्वदिशा में एवं प्रथम सिद्धायतन कूट की पश्चिमदिशा में वैताढ्यपर्वत संबंधी दक्षिणार्द्धभरतकूट नामक द्वितीयकूट कहा गया है "सिद्धाययणकूडप्पमाण तेरिसे जाव तरसणं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडिसए पण्णत्त' इस कूट की ऊँचाई का
દક્ષિણાદ્ધ ભરત ફૂટના સ્વરૂપનું કથન
'कहिण भंते वेढे पव्वप दाहिणम भरह कूडे णामड्ढे कूडे पण्णत्ते' इत्यादि सूत्र १६ ॥ ટીકા”—આ સૂત્રેવડે ગૌતમે પ્રભુ શ્રીમહાવીરસ્વામી ને પ્રશ્ન કર્યાં કે હેભદ ત વૈતાઢચ પર્વત पर दृक्षिणाद्ध भरत नामे छूट उयास्थणे मावेस छे. सेना वाणमां प्रभु उहे छे “गोयमा खंडप चाय फूड्स्स पुरत्थिमेण सिद्धाययणकूडस्प पच्चत्थिमेणं एत्थण वेयुड्ढ पन्नए दाहिणड्ढकूडे णाम कूडे पण्णते" हे गौतम खंड प्रभात इंटनी पूर्व हिशा मां वैताढ्य पर्वत समधी दृक्षिणाध भरतइट नामे द्वितीय छूट आवे छे. 'सिद्धाययणकूडपमाणसरिसे जाव तरल ण बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महं एगे पासायवर्डिसए पणते' डूढनी यार्धनु प्रमाण सिध्यायतन इटनी या मराबर आहेवामां આવેલ છે. એટલે એક ગાઉ અધિક ચૈાજન જેટલી એની ઉંચાઈ છે. સિદ્ધાયતન ફૂટની ઉંચાઈનું વર્ણન ૧૩ મા સૂત્રમાં કહેવામા આવ્યુ છે આ દ્વિતીય ફૂટની મહુસમરમણીય ભૂમિભાગની બરાબર મધ્યમાં એક વિશાળ પ્રાસાદાવત સક આવેલ છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર