SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'सिद्धाययणस्स' सिद्धायतनस्य 'अन्तो' अन्तः मध्ये 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते, बहुसमरमणीयः भूमिभागः प्रज्ञप्तः कथितः 'से जहाणामह आलिंगपुक्खरेइ वा जाव' स यथानामक आलिंगपुष्कर इति बा यावत् । यावत्पदेन - 'आलिंग पुष्कर इति वा' इत्यारभ्य 'तस्य खलु सिद्धायतनस्य' इत्यतः पूर्वं 'नानाविधपञ्चवर्णैर्मणिभिरुपशोभितः इत्यन्त पदसंग्रहोत्र कर्तव्यः इति । ११६ " 'तस्स णं सिद्धाययणस्स' तस्य खलु सिद्धायतनस्य-सिद्धायतनसम्बन्धिनो 'बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए' बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे - अत्यन्त मध्यदेश भागे 'एत्थ णं' अत्र इह खलु 'महं' महान विस्तृतः 'एगे देवच्छंद' एकः देवच्छन्दकः - देवासन विशेषः 'पण्णत्ते' प्रज्ञप्तः, स च देवच्छन्दकः 'पंचधणुसयाई' पञ्चधनुःशतानि 'आयाम बिक्खंभेणं' आयामविष्कम्भेण दैर्घ्यविस्ताराभ्याम् 'साइरेगाई' सातिरेकाणि किञ्चिद्देशाधिकानि 'पंचधणुसयाई ' 'उड्ढं उच्चत्तेणं' पञ्चधनुः शतानि ऊर्ध्वमुच्चत्वेन स पुनः 'सब्वरयणामए' सर्वरत्न - मयः - सर्वात्मना रत्नमयः । ' एत्थणं' अत्र इह अनन्तरवर्णित देवच्छन्द के स्खलु भीतरी भूमिभाग बहु समरमणीय कहा गया है ' से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययणस्स ण बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंद पण्णत्ते' वह भूमिभाग ऐसा बहुसम है जैसा कि मृदङ्ग का मुखपुट बहुसम होता है इत्यादिरूप से इस भूमिभाग के वर्णन में जैसे उपमावाची पद पहिले क गये हैं वे ही उपमावाचीं सब पद यहां पर भी कहलेना चाहिये और यह भूमिभाग का वर्णन "वह नाना प्रकार के पांचवर्णी वाले मणियों से सुशोभित हैं। इन अन्तिम पदों द्वारा वहां जैसा किया गया है वैसा ही यहां पर भी यह इन अन्तिमपदों द्वारा वर्णित कर लेना चाहिये उस सिद्धायतन के बहुमध्यदेशभाग में एक विशाल देवच्छंद - क कहा गया है । देवच्छंदक देवासनविशेषरूप होता है । यह देवच्छेदक 'पंचघणुसयाई उड्र्द्ध उच्चत्तेणं सव्वरयणामए' ऊँचाई में पांच सेो धनुष का हैं तथा सर्वात्मना रत्नमय महरनो भूमिभाग महुसमरभशीय वामां आवे छे, “से जहाणामए अलिंग पुक्खरेइवा जाव तस्स णं सिद्धाययणस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थण महं एगे देवच्छंद पण्णत्ते' ते भूमिभागमृग भुजपुटवत् मसम छे. त्याहिषम આ ભૂમિભાગનું વર્ણન કરતાં જે પ્રમાણે ઉપમાવાચી પદે। પહેલાં કહેવામાં આવેલા છે તે ઉપમાવાચી સં પદો અહીં પણ કહેવા જોઈએ આ ભૂમિભાગનું વર્ષોંન તે નાના પ્રકારના પાંચ વર્ણવાળા મણુિઓથી સુશેાભિત છે, એ અંતિમ પદો વડે ત્યાં જેવું કરવામાં આવ્યું છે તેવુ અહીં પણ એ અંતિમ પો વડે વર્ણિત સમજી લેવુ' જોઈએ તે સિદ્ધાય તન બહુમધ્ય દેશભાગમાં એક વિશાળ દેવ ચ્છ ક કહેવાય છે. આ દેવચ્છ ંદક દેવાસન વિશેષ होय छे. आ हेवच्छ°६४ “पंचधणुसयाइ उडढ़ें उच्चत्तेण सव्वरयणामप” अयार्धभां यांयसो જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy