SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १५ सिद्धायतनकूटवणनम् पूर्व यानि पदानि तानि वक्ष्यमाण यमिकाराजधानी वर्णनप्रसङ्गे वक्ष्यन्तेऽतस्तानि न वित्रियन्ते इति बोध्यम् । 'तस्स णं सिद्धाययणस्स तिदिसिं' तस्य खलु सिद्धायतनस्य त्रिदिशि - तिसृणां दिशां समाहार स्त्रिदिक् तस्मिन् तिसृषु दिक्षु 'तओ दारा पण्णत्ता' त्रीणि त्रिसंख्यकानि द्वाराणि प्रज्ञप्तानि । ' ते णं दारा पञ्च धणुसयाई' तानि खलु द्वाराणि पञ्च धनुश्शतानि पञ्चशत धनुः प्रमाणानि ५०० 'उडूढं उच्चत्तेणं अड्ढाइज्जाई' ऊर्ध्व मुच्चत्वेन अर्धतृतीयानि 'घणुयाई, धनुःशतानि - सार्धद्विशत- धनुः २५० प्रमाणानि 'विक्खंभेणं' विष्कम्भेणविस्तारेण, 'तावइयं चेव एवेसेणं' तावदेव तत्प्रमाणमेव प्रवेशेन प्रज्ञप्तानि । तानि कीहशानि ? इत्याह- 'सेयवर कणगधूभियाए' श्वेतानि शुक्लवर्णानि वरकनक-स्तूपिकाकानिउत्तमस्वर्णमयस्तूपिका युक्तानि अत्र 'दार वण्णओ'द्वारवर्णकः- द्वारवर्णनपरः पदसमूहो वक्तव्यः स कियन्तः ? इत्याह 'जाव वणमाला' यावद् वनमाला इति वनमाला वर्णनपर्यन्तो वर्णको बोध्य इत्यर्थः । अयं वर्णकोऽस्यैवाष्टमसूत्रे विलोकनीय इति । अथ सिद्धायतनस्य भूमिभागं वर्णयितुमाह - ' तस्स णं' तस्य पूर्वोक्तस्य खलु पदों का संग्रह हुआ है उन पदों का विवरण यमिका राजधानी के वर्णन प्रसङ्ग में किया जायगा इसलिये यहां उनका विवरण नहीं किया है. ११५ " तस्स णं सिद्धाययणस्स तिदिसिं तओ दारा पण्णत्ता" उस सिद्धायतन के तीन द्वार तीन दिशाओं में कहे गये हैं "तें दारा पंचधणुसयाई उड्ढं उच्चत्तेणं अड्ढ़ाइज्जाई घणुसयाईं विवस्वभेणं तावइयं चेव पवेसेणं सेयवरकणगथूभियाग, दार वण्णओ जाव वणमाला " ये द्वार ५०० पांच सौ धनुष के ऊँचे हैं और २५० अढाई सौ धनुष के विस्तार वाले-चौड़े हैं । और इतना ही इनका प्रवेश है । ये द्वार सफेद हैं और इनकी शिखरें श्रेष्ठ सुवर्ण की बनी हुई हैं। यहां द्वारों का वर्णन करने वाला पद समूह वन माला वर्णन तक का जो इसी के आठवें सूत्र में कहा जा चुका है यहां पर भी कह लेना चाहिये. 'तस्स णं सिद्धाययणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते' उस सिद्धायतन का રાજધાનીના વન પ્રસંગમાં કરવામાં આવશે. એટલા માટે જ અહી આનુ વર્ણન કરવામાં स्यान्यु नथी. " तस्स णं सिद्धाययणस्स तिदिसिं तओ दारा पण्णत्ता' ते सिद्धायतनना त्रण द्वारा त्राहिशामां आवेलां छे. “तेणं दारा पंचधणु सयाइ उडढ़ उच्चतेण अड्ढाइज्जाई धणु साइ विखंभेण तावइयं चैव पवेसेणं सेयवर कणगधूमियाग दारवण्णओ जाव वणमाला " એ દ્વારા ૫૦૦ પાંચસેા ધનુષ જેટલાં ઉંચાં છે. ૨૫૦ મઢીસેા ધનુષ જેટલા વિસ્તાર વાળા છે. ચેાડા છે તેમજ એટલે એમને પ્રવેશ છે. એ દ્વારા શ્વેત છે અને એમનાં શિખરશ શ્રેષ્ટ સુવર્ણ નિર્મિત છે. આ ગ્રન્થના આઠમાં સૂત્રમાં વનમાલા સુધી જે દ્વાર વિષયક વર્ણન કરનાર પદ્મ સમૂહ છે. તે અહીં પણ જાણવા જોઈએ 'तस्सणं सिद्धाययणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते' ते सिध्धयतन नो જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy