SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १५ सिद्धायतनकूटवणनम् ११७ 'अट्ठसयं' अष्टशतम् अष्टोत्तरशतम् ‘जिणयडिमाणं जिणुस्सेहप्पमाणमित्ताणं' कामदेवप्रतिमानां कामदेवोत्सेधप्रमाणमात्राणां कामदेवशरीरोच्चत्वप्रमाणप्रमिताम् 'सनिखित्त' सन्निक्षिप्त-संरक्षितं 'चिट्ठइ' तिष्ठति । इतोऽनन्तरं 'तासां खलु कामदेव प्रतिमानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, इत्यारभ्य' 'अष्टशतं धूपकटुच्छुकानां सन्निक्षिप्तं तिष्ठति, इति पर्यन्तः पाठः संग्राह्यः । अमुमेवार्थ सूयितुमाह-'जाव धृवकडुच्छुगा' इति । स च, पाठो राजप्रश्नीयसूत्रस्य अशीतितमैकाशीतितमसूत्रतो द्रष्टव्यः । तदर्थश्च तत्रैव मत्कृता सुबोधिनी टीकातोऽवसेय इति ॥ उक्तश्च-'अर्हन्नपि जिनश्चैव जिनः सामान्यकेवली । कन्दर्पोऽपि जिनश्चैव जिनो नारायणो हरिः॥१॥ ॥सू०१५।। अथ दक्षिणार्द्धभरतकूट स्वरूपमाह - मूलम्-कहि णं भंते वेयड्ढे पव्वए दाहिणइढभरहकूडे णामं कूडे पण्णत्ते ? गोयमा ! खंडप्पवायकूडस्स पुरथिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं एत्थ णं वेयड्ढपव्वए दाहिणड्डभरहकूडे णामं कूडे पण्णत्ते सिद्धाययणकूडप्पमाणसरिसे जाव तस्स णं बहुसमरमणिज्जस्स भूमि भागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायबडिसए पण्णत्ते कोसं उर्दू उच्चत्तेणं, अद्धकोसं विक्खंभेणं, अब्भुग्गयमूसिय पहसिए है । 'एत्थ णं अनुसयं जिगपडिम णं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं चिटुइ" इस देवच्छंदक मे ज़िवोत्सेधप्रमाण प्रमित १०८ कामदेव की प्रतिमाएं है। इन १०८ कामदेव प्रतिमाओं का वर्णावास इस प्रकार का कहा गया है इसके बाद यहां ऐसे इस पाठ से लेकर "अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति" इन कामदेव प्रतिमाओं के आगे १०८ धूप से भरे हुए कडाहे रखे हुए हैं यहां तक का सब पाठ कह लेना चाहिये इसी अर्थ को सूचित करने के लिये “एवं जाव धूवकडुन्छुगा " सूत्रकार ने ऐसा सूत्रपाठ कहा है । यह पुरा का पुरा पाठ राजप्रश्नीय सूत्र के ८० और ८१ वे सूत्र से जान लेना चाहिए वहां हमने इसको सुबोधिनी टीका से उसका अर्थ स्पष्ट किया है ॥१५॥ धनुष प्रभा छ तमा सत्मिना २ल भय छ. 'एत्थणं अट्ठसय जिणपडिमाणं जिणुस्सेह पमाणमित्ताण संनिखित चिट्ठइ " हे१२७४४मा लिनोत्सेध प्रमाण प्रभित १०८ शिन પ્રતિમાઓ વિરાજમાન છે. આ ૧૦૮ જિન પ્રતિમાઓ ને વર્ણવાસ આ પ્રમાણે છે. આ પાઠથી આ જિન પ્રતિમાઓની સામે ૧૦૮ ધૂપ-પૂરિત કટાહો મૂકેલા છે. અહીં સુધીનો સમસ્ત પાઠ અધ્યાહત કરવું જોઈએ એના અર્થને સૂચિત કરવા માટે સૂત્રકારે એ સૂત્રપાઠ કહે છે, આ સંપૂર્ણ પાઠ રાજપ્રશ્નીય સૂત્રના ૮૦ અને ૮૧ સૂત્રથી જણ જોઈએ ત્યાં અમે સુબોધિની ટીકામાં આનો અર્થ સ્પષ્ટ કર્યો છે. ૧૫ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy