SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ९७७ चंदमंडले पंचमे चंदमंडले णवमे चंदमंडले बारसमे चंदमंडले तेरसमे चंदमंडले उसमे चंदमंडले' तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रे विरहितानि तानि खलु सप्त, तद्यथा - द्वितीये चन्द्रमण्डले चतुर्थे चन्द्रमण्डले पञ्चमे चन्द्रमण्डले नवमे चन्द्रमण्डले द्वादशे चन्द्रमण्डले त्रयोदशे चन्द्रमण्डले चतुर्दशे चन्द्रमण्डले । तत्र तेषां पूर्वोक्तानां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यादृशानि तादृशानि चन्द्रमण्डलानि सन्ति, यानि मण्डलानि खलु सदा-सर्वदा नक्षत्रै विरहितानि - नक्षत्र योगरहितानि सन्ति, तानि - तादृशानि मण्डलानि खलु सप्त - सप्तसंख्यकानि सन्ति, तद्यथा - द्वितीये चन्द्रमण्डले चतुर्थे चन्द्रमण्डले पञ्चमे चन्द्रमण्डले नवमे चन्द्रमण्डले द्वादशे चन्द्रमण्डले त्रयोदशे चन्द्रमण्डले चतुर्दशे चन्द्रमण्डले, एसु सप्तसु चन्द्रमण्डलेषु सदा नक्षत्रविरहितत्वं प्रतिपादितं । तथा च- 'तत्थ जे ते चंदमंडले जे गं ससिरविणक्खत्ताणं समाणा भवति ते णं चत्तारि तं जहा - पढमे चंदमंडले बीए चंदमंडले इक्कारसमे चंदमंडले पण्णरसमे चंदमंडले' तत्र यानि तानि चन्द्रमण्डलानि यानि खलु शशिरवि नक्षत्राणां सामान्यानि भवन्ति तानि खलु चत्वारि, तद्यथा - प्रथमे चन्द्रमण्डले, द्वितीये चन्द्रमण्डले एकादशे चन्द्रमण्डले पञ्चदशे चन्द्रमण्डले, तत्र - तेषां पूर्वप्रतिपादितानां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि - चंद मंडले, पंचमे चंदमंडले, णवमे चंदमंडले, बारसमे चंदमंडले, तेरसमे चंदमंडले, चउसमे चंदमंडले) पूर्वप्रतिपादित पंद्रह चन्द्रमंडलों में कितनेक चन्द्रमंडल ऐसे होते हैं कि जो मंडल सदा नक्षत्र योग से वर्जित होते हैं, ऐसे सात मंडल है जैसे कि द्वितीय चन्द्रमंडल, चतुर्थ चन्द्रमंडल पांचवां चन्द्रमंडल, नववां चन्द्रमंडल, बारहवां चन्द्रमंडल, तेरहवां चन्द्रमंडल, चौदहवां चन्द्रमंडल ये सात चन्द्रमंडलों में सदा नक्षत्र योग से रहितत्व प्रतिपादित किया है । तथा (तत्थ जे ते चंद मंडले जे णं ससिरविणक्खत्ता णं समाणा भवंति ते णं चत्तारि तं जहा - पढमे चंदमंडले बीए चंदमंडले इक्कारसमे चंदमंडले पण्णरसमे चंदमंडले) पूर्व प्रतिपादित पंद्रह चन्द्रमंडलों में कितनेक चन्द्र मंडल ऐसे होते चंदमंडले, पंचमे चंदमंडले णत्रमे चंदमंडले, बारसमे चंदमंडले, तेरसमे चंदमंडले, चउदस मे चंद मंडले !) पूर्वप्रतिपादित चंदर चंद्रमंडलोमा टला चंद्रमंडलो मेवा हाय छे, ऐ જે મંડળો સમ્રા નક્ષત્ર ચેગથી રહિત હાય છે. એવા મંડળો સાત છે. જેમકે-ખીજું. ચંદ્રમ ́ડળ, ચાથુ ચદ્રમંડળ, પાંચમુ ચંદ્રમડળ, નવમું ચંદ્રમડળ, ખારમું ચંદ્ર મંડળ, તેરમું ચંદ્રમંડળ, અને ચૌદમું ચંદ્રમંડળ, આ સાત ચંદ્ર મડળો સદા નક્ષત્ર योग विनाना प्रतिपादित उरेस छे तथा ( तत्थ जे ते चंदमंडले जे णं ससिरवि णक्खत्ताणं समाणा भवंति, ते णं चत्तारि तं जहा- पढमे चंदमंडले बीए चंदमंडले, इक्कारसमे चदमंडले, पण्णरस मे चदमंडले) पूर्वप्रतिपादित चंडर चंद्रमोभां डेटसाठ ચંદ્રમ`ડળો એવા હાય છે કે જે ચંદ્ર સૂર્ય નક્ષત્રામાં સાધારણ હાય છે. અર્થાત્ એ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy