SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ९७८ सूर्यप्रज्ञप्तिसूत्रे याशानि तादृशानि चन्द्रमण्डलानि सन्ति यानि खल्विति वाक्यालङ्कारे शशिरवि नक्षत्राणां सामान्यानि भवन्ति - चन्द्रसूर्यनक्षत्राणां साधारणानि भवन्ति, अर्थात् येषु मण्डलेषु चन्द्रनक्षत्राणि अपि भवन्ति सूर्य नक्षत्राण्यपि भवन्ति चन्द्रोऽपि तेषु मण्डलेषु भ्रमति सूर्योऽपि भ्रमतीत्यर्थः । एतादृशानि मण्डलानि चत्वारि सन्ति, तद्यथा-प्रथमे चन्द्रमण्डले, द्वितीये चन्द्रमण्डले, एकादशे चन्द्रमण्डले, पञ्चदशे चन्द्रमण्डले, एषु चतुर्षु मण्डलेषु शशिरविसाधारणानि नक्षत्राणि भवन्ति । तथा च- 'तत्थ जे ते चंदमंडला जे णं सया आदिच्चविरहिया ते णं पंच तं जहा -छट्ठे चंदमंडले सत्तमे चंदमंडले अट्टमे चंदमंडले नवमे चंदमंडले दसमे चंदमंडले' तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा आदित्यभ्यां विरहितानि तानि खलु पञ्च तद्यथा - पष्ठे चन्द्रमण्डले, सप्तमे चन्द्रमण्डले, अष्टमे चन्द्रमण्डले नवमे चन्द्रमण्डले दशमे चन्द्रमण्डले, तत्र तेषां प्रथमोदितानां पञ्चदशसंख्यकानां मण्डलानां मध्ये यानि तानि - यादृशानि तादृशानि चन्द्रमण्डलानि सन्ति यानि खल्विति पादपूरणे सदा-सर्वदा आदित्याभ्यां विरहितानि सूर्याभ्यां विरहितानि येषु मण्डलेषु कदाचिदपि सूर्ययोर्मध्ये एकोऽपि सूर्यो न गच्छति, तादृशानि मण्डलानि पश्च- पञ्चसंख्यकानि सन्ति तद्यथा - षष्ठे चन्द्रमण्डले सप्तमे चन्द्रमण्डले अष्टमे चन्द्रमण्डले हैं जो चन्द्र सूर्य नक्षत्रों में साधारण होते हैं अर्थात् उन मंडलों में चन्द्र नक्षत्र भी होते हैं एवं सूर्य नक्षत्र भी होते हैं । जो इस प्रकार है-चन्द्र भी उन मंडलों में भ्रमण करता है एवं सूर्य भी वहां भ्रमण करता है । ऐसे ये चार मंडल कहे हैं जो इस प्रकार से हैं- प्रथम चन्द्रमंडल दूसरा चन्द्रमंडल, ग्यारहवां चन्द्र मंडल, पंद्रहवां चन्द्र मंडल, ये चार चन्द्र मंडलों में चन्द्र सूर्य के सामान्य रूप से नक्षत्र होते हैं । तथा (तत्थ जे ते चंदमंडला जे णं सया आदिच्चविरहिया ते णं पंच तं जहा-छट्ठे चंदमंडले सत्तमें चंदमंडले अट्ठमे चंद मंडले, णवमे चंदमंडले दसमे चंदमंडले) ये प्राक्कथित पंद्रह संख्यावाले मंडलों में जो कितनेक चन्द्र मंडल ऐसे होते हैं जो सदा दोनों सूर्यों से रहित हो अर्थात् जिन मंडलों में कभी भी दोनों सूर्यों में से एक भी सूर्य गमन नही करता । મડળોમાં ચ ંદ્ર નક્ષત્રા પણ ડાય છે. અને સૂર્ય નક્ષત્રા પણ હોય છે. જે આ પ્રમાણે છે-ચંદ્ર પણ એ મડળોમાં ભ્રમણ કરે છે, અને સૂર્યાં પણ ત્યાં ભ્રમણ કરે છે. એવા એ ચાર મંડળના નામ આ પ્રમાણે છે. પહેલું ચંદ્રમંડળ, બીજી' ચદ્રમડળ, અગીયારસુ ચક્રમ'ડળ, અને પંદરમું ચંદ્રમ ́ડળ, આ ચાર ચંદ્રમ’ડળામાં ચન્દ્ર સૂર્યના સામાન્ય रीते नक्षत्रो होय छे, तथा (तत्थ जे ते चंदमंडला जे णं सया आदिच्चविरहिया ते णं पंच तं जहा - छट्ठे चंदमंडले, सत्तमे चंदमंडले, अट्ठमे चदमंडले, नवमे चंदमंडले दसमे चंदमंडले) આ પૂક્તિ પદર મંડળામાં કેટલાક મડળેા એવા હાય છે કે જે સદા બેઉ સૂર્યાંથી રહિત હાય અર્થાત્ જે મડળામાં કયારેય બન્ને સૂર્યાં પૈકી એકપણ સૂર્ય ગમન કરતા નથી. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy