SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ ९७६ सूर्यप्रज्ञप्तिसूत्रे रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातीति द्वादशनक्षत्राणि प्रथमे चन्द्रमण्डले तिष्ठन्तीति तृतीये चन्द्रमण्डले पुनर्वसु मघे द्वे नक्षत्रे भवतः, षष्ठे चन्द्रमण्डले कृत्तिका इत्येकमेव नक्षत्रं भवति, सप्तमे चन्द्रमण्डले रोहिणीचित्रे द्वे नक्षत्रे भवतः अष्टमे चन्द्रमण्डले विशाखे त्येकमेव नक्षत्रं भवति, दशमे चन्द्रमण्डले अनुराधेत्यप्येकम् , एकादशे चन्द्रमण्डले ज्येष्ठेत्येकं नक्षत्रं तथा च पञ्चदशे चन्द्रमण्डले मृगशिरा आर्द्रा पुष्याश्लेषा हस्तो मूलः पूर्वाषाढोत्तराषाढा चेत्यष्टौ नक्षत्राणि तिष्ठन्ति । तत्राद्यानि षट् नक्षत्राणि यद्यपि पञ्चदशस्य चन्द्रमण्डलस्य बहिवारं चरन्ति, तथापि तानि तस्य पञ्चदशस्य चन्द्रमण्डलस्य प्रत्यासन्नानि सन्तीति तत्रैव गण्यन्ते, ततो न कश्चिद विरोध इति । एवं च 'तत्थ जे ते चंदमंडला जे णं सया णक्खत्तेहिं विरहिया ते णं सत्त तं जहा बितिए चंदमंडले चउत्थे अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती । इस प्रकार ये बारह नक्षत्र पहला चंद्र मंडल में रहते हैं । तीसरे चन्द्र मण्डल में पुनर्वसु एवं मघा ये दो नक्षत्र होते हैं। छठे चन्द्र मंडल में कृत्तिका यह एक ही नक्षत्र होता है। सातवें चन्द्र मंडल में रोहिणी एवं चित्रा ये दो नक्षत्र रहते हैं, आठवें चन्द्र मंडल में एक विशाखा नक्षत्र ही होता है। दसवें चंद्रमंडल में एक अनुराधा नक्षत्र होता है। ग्यारहवें चन्द्र मंडल में एक ज्येष्ठा नक्षत्र तथा पंद्रहवें चन्द्र मंडल में मृगशिरा आर्द्रा पुष्य अश्लेषा हस्त मूल, पूर्वाषाढा तथा उत्तराषाढा इस प्रकारे आठ नक्षत्र रहते हैं। उनमें आदि के छह नक्षत्र यद्यपि पंद्रहवें चन्द्रमंडल के बाहर गति करता है, तो भी वे उन पंद्रह चन्द्र मंडलों के आसन्नवर्ति अर्थात् सीमपस्थ होते हैं अतः उनमें ही गिने जाते हैं । अतः इस में कोई दोष नहीं है । तथा (तत्थ जे ते चंदमंडला जे णं सया णवत्तेहिं विरहिया ते णं सत्त तं जहा-बितिए चंदमंडले, चउत्थे पढममि ॥११॥ अमित, श्रवण पनि पूजापा, उत्तराभाद्रपहा, रेवती, अश्विनी, ભરણી પૂવફાળુની ઉત્તરાફાશુની અને સ્વાતી, આ પ્રમાણે આ બાર નક્ષત્રો પહેલા ચંદ્ર મંડળમાં રહે છે. ત્રીજા ચંદ્ર મંડળમાં પુનર્વસુ અને મઘા આ બે નક્ષત્રો હોય છે. છા ચંદ્ર મંડળમાં કૃત્તિકા આ એકજ નક્ષત્ર હોય છે. સાતમાં ચંદ્ર મંડળમાં રોહિણી અને ચિત્રા એ બે નક્ષત્રો રહે છે. આઠમા ચંદ્ર મંડળમાં એક વિશાખા નક્ષત્રજ હોય છે. દસમા ચંદ્ર મંડળમાં એક અનુરાધા નક્ષત્ર હોય છે. અગીયારમા ચંદ્ર મંડળમાં એક જયેષ્ઠા નક્ષત્ર તથા પંદરમાં ચંદ્ર મંડળમાં મૃગશિરા, આદ્ર, પુષ્ય, અશ્લેષા, હસ્ત, મૂળ, પૂર્વાષાઢા તથા ઉત્તરાષાઢા આ રીતે આ આઠ નક્ષત્રો રહે છે. તેમાં પહેલા છ નક્ષત્રો જે કે પંદરમાં ચંદ્ર મંડળની બહાર ગતિ કરે છે. તે પણ તે એ પંદર ચંદ્ર મંડળોની सभीपमा पाथी तभ०४ गुवामां आवे छे. तेथी तमा होष नथी. तथा (तस्थ जे ते चंदमंडला जे णं सया णक्खत्तेहिं विरहिया ते णं सत्त तं जहा बितिए चंदमंडले, चउत्थे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy