SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् __ ९७१ सूत्रे नक्षत्राण्यधिकृत्य चन्द्रमार्गविचारं विविच्य सम्प्रति द्वितीये पञ्चचत्वारिंशत्तमे अर्थाधिकारसूत्रे मण्डलरूपान् चन्द्रमार्गान् अभिधित्सुस्तद्विषयकं प्रश्नसूत्रं ववृणोति-'ता कहं ते चंद मंडला पण्णत्ता' तावत् कति ते चन्द्रमण्डलानि प्रज्ञप्तानि ? । तावत् चन्द्रमार्गस्य मण्डलविषयकी जिज्ञासासमुद् भवति तावत्, कति-कति संख्यकानि ते-तव मते-त्वया वा भगवन् ! चन्द्रमण्डलानि प्रज्ञप्तानि ? प्रतिपादितानि ?-कियन्मितानि चन्द्रमण्डलानि त्वया प्रतिपादितानि ? । एवं गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'ता पण्णरस चंदमंडला पण्णत्ता, तावत् पश्चदश चन्द्रमण्डलानि प्रज्ञप्तानि तावत् श्रयतां तव प्रश्नस्योत्तरं तावत् पञ्चदश संख्या कानि चन्द्रमण्डलानि प्रज्ञप्तानि पञ्चदशरूपात्मकानि चन्द्रमण्डलानि प्रतिपादितानि सन्ति शास्त्रे, तेषु पञ्चचन्द्रमण्डलानि जम्बूद्वीपे सन्ति, अवशिष्टानि च दशमण्डलानि लवणसमुद्रे सन्ति तथाचोक्तं जम्बूद्वीपप्रज्ञप्तौ 'जंबुद्दीवे णं भंते ! दीवे केवइयं ओगाहिना केवइया चंदमंडला पण्णत्ता गोयमा ! जंबूद्दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं पंच चंदप्रथम ४४ चुवालीसवें सूत्र में नक्षत्रों को अधिकृत करके चन्द्रमार्ग का विचार को वर्णित करके अब दूसरें पैंतालीस ४५ वें अर्थाधिकार सूत्र से मंडल रूप चन्द्रमार्ग का कथन करने की इच्छा से प्रश्न सूत्र कहते हैं (ता कहं ते चंदमंडला पण्णत्ता) श्री गौतमस्वामी कहते हैं-चंद्रमार्ग के मंडल विषयक जिज्ञासा होती है-आप के मत से हे भगवन् कितने चंद्रमंडल कहे हैं ? अर्थात् आपने चन्द्रमंडल कितने प्रतिपादित किये हैं ? इस प्रकार से श्री गौतमस्वामी के प्रश्न को सुनकर के उत्तर में भगवान्श्री कहते हैं-(ता पण्णरस चंदमंडला पण्णत्ता) हे गौतम ! चंद्रमंडल शास्त्र में पंद्रह संख्यात्मक प्रतिपादित किये हैं, उन में पांच चंद्रमंडल जम्बूद्वीप में कहे हैं, अवशिष्ट दस चंद्रमंडल लवण समुद्र में होते हैं। जम्बूद्वीपप्रज्ञप्ति सूत्र में कहा भी है-जंबूहीवे णं भते ! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पण्णत्ता, गोयमा! પહેલાં ૪૪ ચુંમાળીસમ સૂત્રમાં નક્ષત્રને અધિકૃત કરીને ચન્દ્રમાર્ગના વિચારનું વર્ણન કરીને હવે આ પિસ્તાલીસમા સૂત્રમાં અર્વાધિકાર સૂત્રથી મંડળ રૂપ ચંદ્રમાર્ગનું ४थन ४२वानी २छाथी प्रश्न सूत्र यामां आवे छे. (ता कहं ते चंदमंडला पण्णता) શ્રીગૌતમસ્વામી કહે છે કે ચંદ્રમાર્ગના મંડળના સંબંધમાં જાણવાની ઈચ્છા થાય છે. આપના મતથી હે ભગવન ચંદ્રમંડળ કેટલા કહેલ છે? અર્થાત્ આપે કેટલા ચંદ્રમંડળે પ્રતિપાદિત કરેલ છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગवान् ४ छ-(त! पण्णरस चंदमंडला पण्णत्ता) 3 गौतम शास्त्रमा यद्रमा ५४२ પ્રતિપાદિત કરેલ છે. તેમાં પાંચ ચંદ્ર મંડળે જંબુદ્વીપમાં કહેલા છે. બાકીના દસ ચંદ્ર भी eay समुद्रमा डाय छे. भूदीपप्रज्ञप्ति सूत्रमा ४यु ५९ छे.- (जंबुद्दीवे णं भंते ! दीवे केवइयं ओणाहित्ता केवइया चदमंडला पण्णत्ता, गोयमा ! जंबुद्दीवे दीवे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy