SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ ९७० सूर्यप्रज्ञप्तिसूत्रे अट्ठमे चंदमंडले दसमे चंदमंडले एकादसे चंदमंडले पण्णरसमे चदमंडले, तत्थ जे ते चदमंडला जे णं सया गवखत्तेहिं विरहिया ते णं सत्त तं जहा-वितिए चंदमंडले चउत्थे चदमंडले पंचमे चदमंडले णवमे चंदमंडले बारसमे चंदमंडले तेरसमे चंदमंडले चउद्दसमे चंदमंडले, तत्थ जे ते चंदमंडले जे णं ससिरविणक्खत्ताणं समाणा भवंति, ते णं चत्तारि, तं जहा-पढमे चंदमंडले, बीए चंदमंडले, इक्कारसमे चदमंडले पण्णरसमे चंदमंडले, तत्थ जे ते चंदमंडला जे णं सया आइच्च विरहिया ते णं पंच, तं जहा-छटे चंदमंडले सत्तमे चंदमंडले अट्ठमे चदमंडले णवमे चंदमंडले दसमे चंदमंडले सू० ४५॥ ॥दसमस्स पाहुडस्स एकादसमं पाहुडपाहुडं समत्तं ॥ छाया-तावत् कति ते चन्द्रमण्डलानि प्रज्ञप्तानि ? तावत् पश्चदश चन्द्रमण्डलानि प्रज्ञसानि, तावत् एतेषां पञ्चदशानां चन्द्रमण्डलानां सन्ति चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैरविरहितानि, सन्ति चन्द्रमण्डलानि यानि खलु रविशशिनक्षत्राणां सामान्यानि भवन्ति, सन्ति चन्द्रमण्डलानि यानि खलु सया आदित्याभ्यां विरहितानि, तावत् एतेषां पश्चदशानां चन्द्रमण्डलानां कतराणि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैरविरहितानि ?, तावत् कतराणि चन्द्रमण्डलानि यानि खलु सदा आदित्याभ्यां विरहितानि ! तावत् एतेषां पञ्चदशानां चन्द्रमण्डलानां तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैरविरहितानि खलु अष्टौ तद्यथा-प्रथमे चन्द्रमण्डले तृतीये चन्द्रमण्डले षष्ठे चन्द्रमण्डले सप्तमे चन्द्रमण्डले अष्टमे चन्द्रमण्डले दशमे चन्द्रमण्डले एकादशे चन्द्रमण्डले पञ्चदशे चन्द्रमण्डले, तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैविरहितानि, तानि खलु सप्त तद्यथा द्वितीये चन्द्रमण्डले चतुर्थे चन्द्रमण्डले पञ्चमे चन्द्रमण्डले नवमे चन्द्रमण्डले द्वादशे चन्द्रमण्डले त्रयोदशे चन्द्रमण्ड ले चतुईशे चन्द्रमण्डले, तत्र तानि चन्द्रमण्डलानि यानि खलु सदा शशिरविनक्षत्राणां सामान्यानि भवन्ति, तानि खलु चत्वारि, तद्यथा-प्रथमे चन्द्रमण्डले द्वितीये चन्द्रमण्डले एकादशे चन्द्रमण्डले पञ्चमे चन्द्रमण्डले, तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा आदित्यविरहितानि तानि खलु पञ्च तद्यथा षष्ठे चन्द्रमण्डले सप्तमे चन्द्रमण्डले अष्टमे चन्द्रमण्ड ले नवमे चन्द्रमण्डले दशमे चन्द्रमण्डले ॥ सू० ४५॥ टीका-दशमस्य प्राभृतस्यैकादशे प्राभृतप्राभृते सूत्रद्वयं वर्तते तत्र प्रथमे चत्वारिंशत्तमे टीकार्थ-दसवें प्राभूत के ग्यारहवें प्राभृतप्राभृत में दो सूत्र कहे हैं, उन में ટીકાર્થ – દસમાં પ્રાભૃતના અગીયારમા પ્રાભૃતપ્રાકૃતમાં બે સૂત્રે કહેલ છે. તેમાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy