SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ ९७२ सूर्यप्रज्ञतिसूत्रे मंडला पण्णत्ता लवणे णं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पण्णता ? गोयमा ! लवणेणं समुद्दे तिण्णि तीसाइं जोयणसयाई ओगाहित्ता एत्थ णं दसचंदमंडला पण्णत्ता, एवामेव सपुब्बावरेणं जंबुद्दीवे लवणे य पण्णरस चंदमंडला भवंतीति अक्खाय' जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तं अवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि, गौतम ! जम्बूद्वीपे अशीतं योजनशतम् अवगाह्य अत्र खलु पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि, लवणे खल भदन्त ! समुद्रे कियन्तम् अवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि ! गौतम ! लवणे खलु समुद्रे त्रयस्त्रिंशतं योजनशतम् अवगाह्य अत्र खलु दश चन्द्रमण्डलानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जम्बूद्वीपे लवणसमुद्रे च पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातानि । अत्र भदन्त !-हे भगवन् ! इति गुरोः सम्बोधनं, तथा गौतम !-हे गौतम ! इति शिष्यस्य सम्बोधनमितिं कृत्वा प्रश्नोत्तरक्रमेण वाक्यार्थस्तु सरल एवेति । भगवान् पुनरेतदेव स्पष्टजंबूद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं पंच चंदमंडला पण्णत्ता लवणे णं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पण्णत्ता, गोयमा! लवणे णं समुद्दे तिणि तीसाइं जोयणसयाई ओगाहित्ता एत्थ णं दस चंद्मंडला पण्णत्ता, एवामेव सपुत्वावरेणं जंबूद्दीवे लवणे य पण्णरस चंदमंडला भवंतीति मक्खायं) श्री गौतमस्वामी भगवान् को पूछते हैं कि हे भगवान् जम्बूद्वीप नाम के द्वीप में कितने दूर जाने पर कितने चंद्रमंडल कहे हैं ? उत्तर में श्री भगवान् कहते हैं-हे गौतम ! जम्बूद्वीप में आठ हजार योजन जाने पर वहां पांच चंद्रमंडल कहे गये हैं। श्री गौतमस्वामी-हे भगवान् ! लवणसमुद्र में कितने दूर जाने पर कितने चंद्रमंडल कहे हैं ? श्री भगवान्-हे गौतम ! लवणसमुद्र में तीन हजार तेतीस योजन जाने पर दस चंद्रमंडल कहे गये हैं। इसी प्रकार सपूर्वापर जम्बूद्वीप में एवं लवणसमुद्र में पंद्रह चंद्रमंडल होते हैं ऐसा कहा है। भगवान् श्री फिर से इसी कथन को स्पष्ट करते हुबे असीयं जोयणसयं ओगाहित्ता, एत्थ णं पंच चंदमंडला पणत्ता, लवणे णं भंते समुद्दे केवइयं ओगाहित्ता केवईया चंदमंडला पण्णत्ता गोयमा ! लवणेणं समुद्दे तिणि तीसाई जोयणसयाई ओगाहित्ता एत्थ णं दस चंदमडला पण्णता एवामेव सपुवावरेणं जंबुद्दीवे लवणेय पण्णरस चंदमंडला भवती ति मक्खाय) श्री गौतभाभी श्रीमावानने પૂછે છે કે હે ભગવાન જંબુદ્વિપ નામના દ્વીપમાં કેટલે દૂર જવાથી કેટલા ચંદ્રમંડળો કહેલા છે? ઉત્તરમાં શ્રીભગવાન કહે છે હે ગૌતમ! જંબુદ્વીપમાં આઠ હજાર જન ગયા પછી ત્યાં પાંચ ચંદ્રમંડળે કહેલા છે? શ્રીગૌતમસ્વામી-હે ભગવાન! લવણસમુદ્રમાં કેટલે દૂર ગયા પછી કેટલા ચંદ્રમંડળ કહેલા છે? શ્રીભગવાન –હે ગૌતમ! લવણ સમુદ્રમાં ત્રણ હજાર અને તેત્રીસ જન ગયા પછી દસ ચંદ્રમંડળ કહેલા છે. એજ પ્રમાણે સપૂર્વાપર જ બૂદ્વીપમાં અને લવણસમુદ્રમાં પંદર ચંદ્રમંડળે હોય છે. તેમ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy