SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४४ दशमप्राभृतस्य एकादश प्राभृतप्राभृतम् ९६७ योगं युञ्जन्ति तानि खलु सप्त तद्यथा-कृत्तिका रोहिणी पुनर्वसु मघा चित्रा विशाखा अनुराधा तत्र-अष्टाविंशतेनक्षत्राणां मध्ये यानि तानि-यादृशानि तादृशानि नक्षत्राणि सन्ति यानि खल चन्द्रस्य दक्षिणेनापि-दक्षिणस्यामपि दिशि उत्तरेणापि-उत्तरस्यामपि दिशि प्रमईमपि-प्रमर्द रूपमंशुविमर्दाख्यं योगमपि कुर्वन्ति, तानि खलु सप्त कृत्तिका रोहिणी पुनर्वसु मघा चित्रा विशाखा अनुराधेति, यतोहि एतानि सर्वाण्यपि नक्षत्राणि पश्चदशस्य चन्द्रमण्डलस्योत्तरेण दक्षिणेन मण्डलमध्येन वा चारं चरन्ति अथान्यत् कथयति-तत्य जे ते णक्खत्ता जे णं चंदस्स दाहिणेण वि पमपि जोयं जोएंति ताओ णं दो आसाढाओ, सबबाहिरे मंडले जोयं जोएंमु वा जोएंति वा जोएस्संति वा तथा तत्थ जेते णक्खत्ते जेणं सया चंदस्स पमई जोयं जोएइ सा णं एगा जेट्टा' तत्र येते नक्षत्रे ये खलु चन्द्रस्य दक्षिणेनापि प्रमईमपि योगं युक्तः ते खलु द्वे आषाढे सर्वबाह्यमण्डले योगमयुक्तां वा युञ्जन्ति एवं उत्तर दिशा में, प्रमई रूप किरण विमर्दन रूप योग भी करते हैं, वैसे नक्षत्र सात हैं, जिनका नाम इस प्रकार से हैं-कृत्तिका, रोहिणी पुनर्वसु मघा, चित्रा, विशाखा एवं अनुराधा । कारण की ये सभी नक्षत्र पंद्रहवें चंद्रमंडल की उत्तरदिशा से, दक्षिण दिशा से एवं मंडल के मध्य में भी गमन करते हैं। और भी कहते हैं-(तत्थ जे ते णक्खत्ता जे णं चंदस्स दाहिणेण वि पमदं वि जोयं जोएंति, ताओ णं दो आसाढाओ, सवबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा तत्थ जे ते णक्खत्ते जे णं सया चंदस्स पमदं जोयं जोएइ साणं एगा जेट्ठा) अठाईस नक्षत्रों में पूर्वाषाढा एवं उत्तराषाढा ये दो नक्षत्र चन्द्र को दक्षिण दिशा में भी योग करते हैं एवं प्रमई रूप भी योग करते हैं, वह उनका योग सर्वबाह्य मंडल में भूतकाल में हुवा है, वर्तमान में होता है एवं आगे भी इस प्रकार होगा अर्थात् सर्वबाट मंडल में नहीं होता विसाहा अणुराहा) यावीस नक्षत्रमा सेवा नक्षत्र य छ, यदनी सिए शाम અને ઉત્તર દિશામાં પ્રમર્દ રૂપ અર્થાત્ કિરણ વિમર્દાનરૂપ ગ પણ કરે છે. એવા નક્ષત્રો સાત છે, જેમનું નામ આ પ્રમાણે છે-કૃત્તિકા, રહિશું પુનર્વસુ, મઘા, ચિત્રા, વિશાખા અને અનુરાધા કારણ કે આ બધા નક્ષત્રો પંદરમાં ચંદ્રમંડળની ઉત્તર દિશાથી, દક્ષિણ हिशाम अने भनी मध्यभा ५९ गमन ४२ छे. घlog ! ४३ छ. (तत्थ जे ते णवत्ता जे णं चंदस्स दाहिगेण वि पमदं पि जोयं जोएंति, ताओ णं दो आसाढाओ, सम्बबाहिरे मंडले जोयं जोएंसु णो जाएंति वा जोइस्संति वा तत्थ तत्थ जे ते णक्खत्ते जे णं सया चंदस्स पमई जोयं जोएइ साणं एगा जेद्वा) मध्यावीस नक्षत्र पूर्वाषाढी मने उत्तराषाढा આ બે નક્ષત્રે ચંદ્રની દક્ષિણ દિશામાં પણ યોગ કરે છે. અને પ્રમર્દરૂપ પણ ચેગ કરે છે. એ એને વેગ સર્વબાહ્ય મંડળમાં ભૂતકાળમાં થયે છે. વર્તમાનમાં થાય છે અને ભવિષ્યમાં પણ એજ પ્રમાણે થશે અર્થાત્ સર્વ બાહ્ય મંડળમાં નથી થતું તેમ નથી. તથા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy