SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे वा योक्ष्येते तत्र यत् तत् नक्षत्रं यत् खलु सदा चन्द्रस्य प्रमर्द योगं युनक्ति तत् खलु एक ज्येष्ठा ।-तत्र-अष्टाविंशते नक्षत्राणां मध्ये नक्षत्रे पूर्वाषाढोत्तराषाढरूपे चन्द्रस्य दक्षिणस्यामपि दिशि युक्तः, प्रमई रूपमपि योगं युक्तः, सच तयोर्योगः सर्ववाह्ये मण्डलेऽभवत् भवति भविष्यति चेति ज्ञातव्यः, अर्थात् सर्वबाह्ये मण्डले तादृशो योगो न सम्भाव्यत इत्यर्थः । तथा च यन्नक्षत्रं सदा चन्द्रस्य केवलं प्रमर्द रूपमेव योगं करोति तदेकमेव ज्येष्ठानक्षरूपमस्ति स च योगः सर्वबाह्येतरमण्डलेऽपि सम्भाव्यत इति । अथ विशेषः-पूर्व यानि षट् नक्षत्राणि चन्द्रस्य दक्षिणस्यां दिशि युञ्जन्ति तानि सर्वाण्यपि पश्चदशस्य चन्द्रमण्डलस्य बहिचारं चरन्ति-उक्तञ्च करणविभावनायां 'पण्णरसमस्स चंदमंडलस्स बाहिरओ मिग्गसिर अद्दा पुस्सो असिलेहा हत्थमूलो य' जम्बूद्वीपप्रज्ञप्तावप्युक्तं मृगशिरा आदी पुष्योऽश्लेषा हस्तः तथैव मूलं च बाह्यानि बाह्यमण्डलस्य षट् नक्षत्राणि ॥ 'संठाण अद्द पुस्सोऽसिलेस हत्थो तहेव मूलो य । बाहिरओ बाहिरमंडलस्स छप्पेय णक्खत्ता ॥१॥' अथ यानि द्वादशनत्राणि उत्तरेण युञ्जन्ति तानि सर्वाभ्यन्तरे मण्डले चारं चरन्ति, तथाचोतं करणविभावनायां 'ते पढमे सव्वभंतरे है ऐसा नहीं है । तथा जो नक्षत्र सदा चन्द्र का केवल प्रमई रूप ही योग करता है, वह केवल एक ज्येष्ठा नक्षत्र ही है । वह योग सर्वबाह्य मंडल से अन्य मंडल में भी हो सकता है। अब विशेष में कहते हैं कि पहले जो छह नक्षत्र चन्द्र की दक्षिणदिशा में योग करते कहे हैं वे सभी पंद्रहवें चन्द्र मंडल से बाहर गति करते है, करण कि भावना में कहा भी है-(पण्णरस मस्स चंद मंडलस्स बाहिरओ मिग्गसिर अद्दा पुस्सो असिलेहा हत्थ मूलो य) जम्बूद्वीप प्रज्ञप्ति में भी कहा है-मृगशिरा, आर्द्रा पुष्य अश्लेषा हस्त एवं मूल ये बाह्य मंडल के छह नक्षत्र हैं । (संठाण अद्द पुस्सोऽसिलेस हत्थो तहेव मूलो य, बाहिरओ बाहिर मंडलस्स छप्पेय णवत्ता) ॥१॥ तथा जो बारह नक्षत्र उत्तरदिशा में योग करते हैं वे सर्वाभ्यन्तर मंडल में गति करते हैं । करण विभावनिका में कहा भी है-(ते पढमे सव्वभंतरे चंदमंडले णक्खत्ता इमे, જે નક્ષત્ર સદા ચંદ્રને પ્રમર્દરૂપજ યોગ કરે છે, એવું નક્ષત્ર કેવળ એક ચેષ્ઠાજ છે, એ ગ સર્વ બાહા મંડળથી બીજા મંડળમાં પણ થઈ શકે છે. હવે વિશેષર્મા કહે છે કે પહેલા છ નક્ષત્રો ચંદ્રની દક્ષિણ દિશામાં એગ કરે છે તેમ કહ્યું છે તે બધા પંદરમા ચંદ્ર મંડળની प्रहार गति ४२ छ. ४॥२३ विमानमा पुछे 3-- (पण्णरसस्स चंदमंडलस्स बाहिरओ मिगसिर अद्दा, पुत्सो, असिलेहा हत्थ मूलोय) २८ दीप प्रज्ञप्तिमा ५ ४थु छ. भृगशिश, भाद्री, पुष्य, मवेषा, स्त, अने भू 20 माह्य में 300 छ नक्षत्री छे. ( (संठाण अद्द पस्सोऽसिलेस हत्थो तहेव मूलो य, बाहिरओ बाहिरमंडलस्स छप्पेय णक्ख ता) तथा જે બાર નક્ષેત્રે ઉત્તર દિશામાં યોગ કરે છે, તે સર્વાભ્યન્તર મંડળમાં ગતિ કરે છે. કરણ विमानमा घुछ 3- (ता पढमे सबभतरे चंदमंडले णखत्ता इमे, तं जहा-अभीई શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy